पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८०८ ऋग्वेदे समाध्ये [ं भ८ अ ७, १५ त॒न्व॑म्। पुषे॑म॒ । मम॑ । अ॒ग्ने॒ । वचैः । चि॒ऽह॒वेषु॑ । अ॒स्तु । व॒यम् । त्वा॒ । इन्धा॑नाः [ मह्य॑म् । न॒म॒न्त॒म् । प्र॒ऽदिर्शः । चत॑स्रः । त्वया॑ । अधि॑िऽअक्षण | पृत॑नाः | ज॒ये॑म ॥ १ ॥ वे० विद्दव्य आङ्गिरसः | मम अमे! शारीरम् वर्चः तव विहवेषु भवतु । वयम् त्वाम् इन्धानाः शरीरम् अलैः पुपेम् माम् नमन्ताम् मुख्या दिशः । त्वया अध्यक्षेण वयम् पृतनाः जयेम ॥ १ ॥ मम॑ दे॒वा वि॑ह॒वे स॑न्तु मर्व॒ इन्द्र॑यन्तो म॒रुतो॒ विष्णु॑र॒भिः । मान्तरि॑क्ष मुरुलकमस्तु मह्यं वाः पत्र कामे॑ अ॒स्मन् ॥ २ ॥ 1 मम॑ । दे॒वाः । वि॒ऽह॒वे । स॒न्तु॒ | वै । इन्द्र॑ऽवन्तः । म॒रुतः॑ः । विष्णु॑ः । अ॒ग्निः । मम॑ 1 अ॒न्तरि॑क्षम् । उ॒रुतो॑कम् । अ॒स्तु | मह्म॑म् | वातैः । पच॒ताम् | कामे॑ । अ॒स्मिन् ॥ २॥ वेट० निगदमिद्धा विस्तृतस्थानम् उहलोकम् इति ॥ २ ॥ मयि॑ दे॒वा द्रवि॑ण॒मा य॑जन्तो॒ मय्याशीर॑स्तु॒ मयि॑ दे॒वहू॑तिः । दे॑व्य॒ होता॑रो बनुपन्त॒ पूर्वेऽरि॑ष्टाः स्याम॑ त॒न्वा॑ सु॒वीः ॥ ३ ॥ मयि॑ । दे॒वाः । द्रवि॑णम् । आ । य॒जन्ता॒म् । मयि॑ । आ॒ऽः । अ॒स्तु॒ । मये॑ । दे॒वऽहू॑तिः । दैव्या॑ः । होता॑रः । व॒नुप॒न्तु॒ । पू॒र्वै । अरि॑ष्टाः । स्या॒म॒ । त॒न्वा॑ । सु॒ऽवीरो॑ः ॥ ३ ॥ ० मयि देवाः धनम् आप्रवन्तु मयि आशीः अस्तु अभिडषितम्, मयि देवद्वानम् । देव्याः होतारः अश्विप्रभृषयः पूर्वे सेवन्ताम् अस्मान् । अन्यूनाः भवेम शरीरेण सुपुत्राः ॥ ३॥ मये॑ यजन्तु॒ मम॒ यानि॑ ह॒न्याकृ॑तिः स॒त्या मन॑सो मे अस्तु । एनो मा नि गौ कनुमच्च॒नाहं विश्वे॑ देवासो अर्धि बोचता नः ॥ ४ ॥ मक्ष॑म् | य॒जन्तु । मम॑ । यानि॑ | ह॒व्या | आर्कृतिः । स॒त्या | मन॑सः 1 मे॒ । अ॒स्तु । ए॒न॑ः । मा । नि । गा॒म् । कत॒मत् | च॒न । अ॒हम् | विश्वे॑ । दे॒वाः । अधि॑ । वी॒च॒त । नः ॥४॥ पेट से होवारोमदर्थम् यजन्तु मम यानि हवपि । मम मनगः आकूतिः माया भवतु । पापम् अहम् वनमत् चन अत्रि मा नि ग्राम है विश्वे देवाः ! अधि वोचत भस्मान इति ॥ ४ ॥ देवों: पद्धवहरु नः कृणोत विश्वे॑ देवास हुद्द चौरपध्वम् । मा हा॑स्महि प्र॒जया॒ मा न॒नूभि॒र्मा रैघाम द्विपने मोम राजन् ॥ ५ ॥ देवींः ॥ पूछ् । उ॒र्वीः । त॒रु | नूः | | मा | [म्मद | प्र॒जय मा सुमिमा 1.1. निगम था. (१०० ). | दे॒वासः | १६ | श्रीरयध्वम् । धाम् | दिप्ते । सोम | राजन ॥ ५ ॥