पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८०४ ऋग्वेदे सभाष्ये [ अ ८, अ ७७ व १२, अ॒हम् । सु॒त्रे॒ । पि॒तर॑म् । अ॒स्य॒ । मूर्धन् । मम॑ | योनि॑ः । अ॒प्ऽसु । अ॒न्तरि॑ति॑ । स॒मु॒द्रे । तत॑ः । वि । ति॒ष्ठे । भुव॑ना । अनु॑ । निश्वा॑ । उ॒त । अ॒मूम् | चाम् । व॒र्मना॑ । उप॑ | स्पु॒शामि॒ ॥७॥ वेङ्कट० अहम् प्रेरयामि आदित्यम् अस्य लोकस्य मूर्धनि मम गृहम् उदकेषु अन्तरिक्षे । तत्र स्थितैव वि तिष्टे सर्वाणि भुवनानि । अपि च 'अमूम् दिवम् शरीरेण उप स्पृशामि धारयि- तुम् इति ॥ ७ ॥ अ॒हमे॒व वात॑ इव॒ प्र वा॑म्या॒रम॑माणा॒ भुव॑नानि॒ विश्वा॑ । प॒रो दे॒वा प॒र ए॒ना पृ॑थि॒व्यैताव॑ती महि॒ना सं ब॑भूव ॥ ८ ॥ अ॒हम् । ए॒व । वात॑ऽइ॒व । प्र । वा॒ामि॒ । आ॒रभ॑माणा | भुव॑नानि । विश्वा॑ । प॒रः । दि॒वा । प॒रः । ए॒ना 1 पृथि॒व्या । ए॒ताव॑ती | म॒हि॒ना | सम् | ब॒भुव॒ ॥ ८ ॥ घेङ्कट० अहम् एव अभ्यैरप्रणीता वातः इव शीघ्रम् प्र गच्छामि संस्तम्भयन्ती भुवनानि विश्वानि | द्यावाभिव्योः परस्तात् एतावती अहं महत्त्वेन सम् बभूव विस्तृतेति ॥ ८ ॥ इति अष्टमाष्टके सप्तमाध्याये द्वादशो वर्ग ॥ [ १२६ ] 'दशैलपिः कुल्मलबर्दियो बामदेयोऽहोमुग् वा ऋषिः । विश्वे देवा देवता | उरिष्टाद् बृहती छन्दः, भष्टमी त्रिष्टुप् । न तम॑ह॒ो न दु॑रि॒तं देवा॑सो अह॒ मये॑म् । स॒जोष॑सो॒ो यम॑र्य॒मा मि॒त्रो नय॑न्ति॒ वरु॑णो॒ अति॒ द्विप॑ः ॥ १ ॥ न । तम् । अंह॑ः । न । दु॒ऽर॒तम् । देवा॑सः । अ॒ष्ट॒ । मये॑म् । स॒ऽजोप॑सः । यम् । अ॒र्य॒मा । मि॒त्रः । नय॑न्ति | वरु॑णः । अति॑ । द्विषैः ॥ १ ॥ घेङ्कट० कुस्मलवर्दिपः शैलपिः । न तम् पापम् न अपि उपद्रवः हे देवाः ! स्यामोति मनुष्यम्, सहताः यम् इमम् इमे देश. द्वेष्ट्न् अति नयन्ति । आमन्त्रितस्य विद्यमानत्वमत्र दृष्टम् इति ॥ १ ॥ तद्धि व॒यं वृ॑णी॒महे॒ चरु॑ण॒ मित्राय॑मन् । येा निरंह॑सो यू॒र्य॑ पा॒ाथ ने॒धा च॒ मर्य॒मति॒ द्विप॑ः ॥ २ ॥ तत् । हि । य॒यम् । पृ॒णी॒ीमहे॑ | वरु॑ण । मित्र॑ | अर्य॑मन् । येन॑ । निः । अहंस । यु॒यम् । पाय | ने॒थ | च॒ मये॑म् | अति॑ । द्विः ॥ २ ॥ पेट० सन् हि रक्षणम् वयम् एणीमहे वायः! येन यूयम् नि पाथ अंहगः, अनि लक्ष्य शनिधि ॥ २ ॥ को १. डो निश ५५. गुडो, मार्यम् ३-१. मारिवमूको. ४. लोग: को,