पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४८६ ऋग्वेदे समाप्ये अनुष्ठानेन व्यासवन्त अनुष्ठितवन्त इत्यर्थं शेष | तस्मात् कारणात् अहमपि भिया भयेन आयम् आगतवानस्मि 1 किमिव | गौर न यथा गौरमृग क्षेत्रो भयात् अविन 'भोबिनी भयचलनयो । आकर्षणक्षणे ज्याया एवम् ॥ ६॥ [ अ८ अ १ व ११. , अनुष्ठाय चवपद्कार मृता इति वषट्कारभयादित्यर्थ हे वहण 1 दूरम् इपूणा क्षेप्नु धानुष्कस्य धनुर्गुणस्य दूर गच्छति, वेङ्कट० भूपतिर्भुवनपतिर्भूतानापतिरिति जय अमे ज्यायास भ्रातर तमिमम् अर्धम् 'होत्रम् अनुक्रमेण आन्वृतरम्त यथा सारधि अवानम् क्षावृणोति । ते च क्रमेण मृता । तस्मान् मरणाद् भयेन अहम् वरुण दूरम् गतवान् । यथा गौर मृग शरस्य क्षेप्तु धनुष ज्याया कम्पते, तथा प्रचलितोऽस्मि स्वस्मान् स्थानादिति ॥ ६ ॥ कु॒र्म॑स्त॒ आयु॑र॒जर॒ यद॑ने॒ यथा॑ यु॒क्तो जा॑तनेो न रिष्या॑ । अथा॑ बहामि सुमन॒स्यमा॑नो भाग दे॒वेभ्यो॑ ह॒विप॑ः सुजात ॥ ७ ॥ कृ॒र्म । ते॒ । आयु॑ । अ॒जर॑म् । यत् । अ॒ग्ने॒ । यथा॑ । यु॒क्त । जा॒त॒ने॒द॒ । न । रिष्या॑ । अय॑ । वाति॒ । म॒ऽम॒न॒स्यमा॑न । भागम् । दे॒वेभ्य॑ । ह॒विप॑ । सु॒ऽजात॒ ॥ ७ ॥ - उद्गीथ० देवा भादु - हे अमे। पातवेद | मरणात् मा भैषी । कुर्म ते तव आयु जीवितम् अजरम् नरारद्दितम् विमाशरहितम् यत् तत् यथा येन प्रकारेण युक्त होतृकर्मणि अस्माभि नियुक्त सन् न रिप्या न दिस्यसे म्रियस इत्यर्थ । अथ अमरत्वकरणानन्तरम् बहासि चह प्रापय सुमनस्यमान सुमनस अस्मान् कर्तुमिच्छन् स्वय वा सुप्रीतमना सन् भागम् स्वस्वम् अशम् दवेभ्य, दातुमिति शेष, देवाना वार्थाय हविप सबन्धिनम् हे सुनात! सुनम्मन् ॥ ७ ॥ वेङ्कट० वर्म तब वयम् आयु अमे 1 जरारहितम् यत् भवति, यथा इचिवेहने युक्त त्वम् नानवेदन नियसै| अथ बह त्व इत्रिने । सौमनस्य कुर्वन् हविष भागम् देवेभ्य शोभनननन ॥ ७ ॥ प्राजन् में अनुपाजाँच केन॑ल॒ानूज॑स्वन्तं ह॒विषो॑ दत्त भागम् । घृतं च॒ापा पुरु॑प॒ चौष॑धीनाम॒त्रेचे दीर्घमायु॑रस्तु देवाः ॥ ८ ॥ * प्र॒ऽया॒जान् । मे॒ । अ॒नु॒ऽया॒जान् । च॒ । डन् । ऊर्ज॑स्वन्तम् । ह॒निप॑ । द॒त्त । भागम् । घृ॒तम् । च॒ । अ॒षाम् । पुरु॑षम् । च॒ | ओष॑धीनाम् । अ॒मे । च॒ । दीर्घम् । आयु॑ । अ॒स्तु | देवा ॥ उनी अभिराह प्रयापान मे माम् अनुयाजान् च वैगन् असाधारणान ऊर्जस्वन्तम् सवन्तम् हविष मध्यभागवटदाम् घृतम् च पृथक्पृथक आध्यभागे अग्निहोत्रादिषु च अवम् सम्बन्धि २२ दोधात्र त्रिं, दोत्र वि. अनामय नमूहो. या (८,१२) म ● मामस्य वि , सौमनग्य वि 2