पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् १२२, म ८ ] दशम मण्डलम् ३७९७ बेङ्कट० त्वाम् एव अस्या उपस व्युच्छनेषु दूतम् वृण्वाना अयजन्त मनुष्या । त्वाम् एव देवा महनीयाय कर्मणे वाधु' आज्यम् अग्ने त्वयि निमृणन्त यज्ञे ॥ ७ ॥ नि त्वा॒ वरि॑ष्ठा अह्वन्त वा॒जिनं॑ गृ॒णन्ततो॑ अग्ने वि॒दथे॑षु वे॒धस॑ः । र्ायस्पोषं॒ यज॑मानेषु धारय यूयं पा॑त स्व॒स्तिभिः॒ः सदा॑ नः ॥ ८ ॥ नि । त्वा॒ । नसि॑ष्टा । अ॒न्त॒ ! जिन॑म् । गृ॒णन्त॑ । अ॒ग्ने॒ । वि॒दथे॑षु । वे॒धस॑ । रा॒य । पोष॑म् । यज॑माने॑षु । घर॒य | यु॒यम् । पि॑त॒ । स्व॒स्तिऽभि॑ । सदा॑ ॥ नृ॒ ॥ ८ ॥ घेङ्कट० नि अह्रयन्त स्वाम् वमिष्टा परिनम् स्तुवन्त अप्रै| यज्ञेषु विधातार | सस्व तेषु राय पोषम् यजमानेषु धारय इति ॥ ८ ॥ इति अष्टमाष्टके सप्तमाध्याये पष्ठो वर्ग ॥ [ १२३ ] वेनो भागव ऋषि | वेनो देवता निष्टुप् छन्द | अ॒यं वे॒नयो॑दय॒त् पृश्न॑गर्भ॒ ज्योति॑र्जराय॒ रज॑सो वि॒माने॑ । इ॒मम॒पां सँग॒मे सूर्य॑स्य॒ शिशुं न त्रिवा॑ म॒ति रिहन्ति ॥ १ ॥ अ॒यम् । ने॒न॰ । चो॒दय॒त् । पृश्चिऽगर्भा । ज्योति॑ि ऽजरायु | रजेस | नि॒माने॑ । इ॒मम् । अ॒पाम् । स॒म्ऽमे । सूर्य॑स्य । शिजु॑म् | न । निर्मा । म॒तऽभि॑ । रि॑ह॒न्ति॒ ॥ १ ॥ चेटूट० घेनो भागव । अयम् मध्यमस्थान वेन चोदयति तृभिवर्णगर्भा' अप यस्य जरायुस्थानीय भवति, उदकम्य विमाने भन्तरिक्षे | इमम् भगम् सहमे सूर्यस्य स्वभूवेऽन्तरिक्ष वर्तमानम् शिशुम् इव पितरो घ्राणे मेधाविन मतिमि रिति ॥ १ ॥ ज्योति समुद्रामिमुदि॑ियति वे॒नो न॑भा॒ोजाः पृष्ठं ह॑र्य॒तस्य॑ दर्शे । ऋ॒तस्य॒ सायदै वि॒ष्टपत॒ अ० ४ २४ समुद्रात् । ऊर्मिम् । उत् । इ॒यनँ । बेन 1 नभ ऽजा | पृष्टम् । हर्पत | दर्शि | ऋ॒तस्य॑ । सानो॑ । अधि॑ । वि॒श्पि॑ । भ्राट् । स॒मानम् । योति॑म् | अ॒भि | अनुपूत | ना ॥२॥ येट० अन्तरिक्षा उद्मम् उद् ईश्यति वेन नभमो जाय, त्स्य अस्य पृष्टम् हृदय समुठे विदेश दीप्यमान | तमिम सिहासुतीनाम् इति ॥ ॥ स॒मानं॑ पूर्व॑म॒भि वा॑ना॒नाम्तष्ठ॑न् च॒त्मय॑ मा॒ातः मळाः । ऋ॒तस्य॒ मानावाधं चत्रमाणावि॒हन्ति॒ मधु॑ अ॒मृत॑स्य॒वाः ॥ ३ ॥ ११५ मूड २२ शशिमूहाँ २. या (१०१९) मू.५५ो