पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १२१, म १ ] दशमे मण्डलम् य आत्मदा च॑ल॒दा यस्य॒ विश्वं॑ उ॒पास॑ते प्र॒शितं॒ यस्य॑ दे॒वाः । यस्य॑ छायामृतं॒ यस्य॑ मृत्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ २ ॥ य । आत्म॒ऽदा । बलऽदा 1 यस्य॑ । विश्वे॑ । उ॒प॒ऽआस॑ते । प्र॒ऽशिष॑म् । यस्य॑ । दे॒वा । यस्य॑ । छ॒ाया । अ॒मृत॑म् । यस्य॑ । मृत्यु । कस्मै॑ । दे॒वाय॑ । ह॒निया॑ 1 नि॒धेम॒ ॥ २ ॥ बेट० य शरीरदलयो दाता | ग्रस्य च विश्वे मनुष्या प्रशासनम् अनुतिष्ठन्ति, यस्य च दवा | यम्य च छाया मृत्यु अमृतम् च भवति । येन भाच्छादितो जीवति म्रियतेच सा छाया इति ॥ २ ॥ यः प्रा॑ण॒तो न॑मष॒तो म॑हि॒त्वैक॒ इद्राजा जग॑तो व॒भुव॑ । य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पद॒ः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ३ ॥ य । प्रा॒ण॒त । नि॒ऽमित्र॒त । मुहि॒त्वा । एकै । इत् । राजो । जग॑त । ब॒भूड़े | य । ईशै । अ॒स्य । द्विऽपद॑ । चतु॑ ऽपद । कस्मै॑ । दे॒वाय॑ | ह॒विवा॑ | वि॒िधेम॒ ॥ ३ ॥ वेइट० य प्राणत निमियत महश्वेन एक व्य राजा जगन बभूव य ईशे अस्य द्विपद चतुष्पद च इति ॥ ३ ॥ यस्ये॒मे हि॒मव॑न्तो महि॒त्वा यस्य॑ समु॒द्रं॑ र॒सया॑ स॒हाद्दुः । यस्ये॒माः प्र॒दिशो यस्य॑ वा॒हू कम्मे॑ दे॒वाय॑ ह॒विवा॑ विधेम ॥ ४ ॥ यस्य॑ । इ॒मे । हि॒मऽये॑त । म॒हि॒त्वा । यस्य॑ स॒मु॒द्रम् | र॒सयो॑ । स॒इ । आ॒वः॑ । यस्य॑ । इ॒मा । प्र॒ऽदिशे । यस्ये॑ । बा॒हू इति॑ । कस्मे॑ । दे॒वाय॑ । ह॒विवा॑ | वि॒धेम ॥ ४ ॥ ये० यस्य इमे हिमवत पर्वता महश्येन तिष्ठन्ति पर्वतेषु दिम भूषिष्ठ भवति। यग्य अवयवभूतम् उदधिम् अनया पृथिव्या सह बदन्ति यस्य इमा प्रष्टा द्विशः तबाहू अक्षत हुन्छ इच्छा इति पूरगर येन॒ पौरु॒ग्रा पृ॑थि॒वी च॑ ह॒न्हा येन॒ स्व॑ः स्मि॒तं येन॒ नाव 1 यो अ॒न्तरि॑ते॒ रज॑मो वि॒माः कस्मै॑ दे॒वाय॑ ह॒विवा॑ विधेम ॥ ५ ॥ यन॑ । चौ । उ॒मा । पृ॒थि॒वी । च॒ । दु॒न्हा | येन॑ । स्व॑तिति॑ि वं॑ । क्भि॒नम् ॥ पन॑ । नाम॑ । य । अ॒न्तरं । रज॑म । वि॒मानं॑ | कस्मै | दे॒वायें | हुत्रियो | द्विभु ॥ ५ ॥ 1 ० दौडाहा भवनिदेन, नाइ । य अन्तरिक्ष वेत्रमा निर्माता ५॥ इतिहमा समाध्याये तो ब TÊ mộ मूडो