पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् १२०, मं ४ ] दशमं मण्डेलम् इति॑ वि॒द्धि त्वा॒ धना॒ जय॑न्तं॒ मदे॑मदे अनु॒मद॑न्ति॒ त्रिप्रा॑ः । ओजि॑यो धृष्णो स्थ॒रमा त॑नु॒ष्व॒ मा त्वा॑ दभन् यातु॒धाना॑ दु॒रेवा॑ः ॥ ४॥ इति॑ । चि॒त् । हि । त्वा॒ । धना॑ । जय॑न्तम् । मदे॑ऽमदे । अ॒नु॒ऽमद॑न्ति । विप्रा॑ः । ओजी॑यः । घृ॒ष्णो इति॑ 1 स्थि॒रम् । आ । त॒नुष्व॒ | मा । त्वा॒ । दु॒ह्म॒न् । य॒तु॒ऽधाना॑ः । द॒ःऽएर्वाः ॥ । वेङ्कट० इति चिन् हि त्वाम् धनानि जयन्तम् मदेमदे' तर्पयन्ति मेधाविनः । 'बलवत्तमम् धर्षक ! स्थिरम् धनुः आ-ततज्यं कुरु | मा त्वा हिंसिपुः' राक्षसाः दुष्टगमना ॥ ४ ॥ स्वया॑ व॒यं शा॑शद्महे॒ रणे॑षु॒ प्र॒पश्य॑न्तो यु॒धेन्या॑नि॒ भू॒रि॑ । च॒ोदया॑मि त॒ आयु॑धा वचॊभः सं ते॑ शिक्षामि॒ ब्रह्म॑णा वयाँसि ॥ ५ ॥ त्वया॑ । व॒यम् । शा॒ाश॒महे॒ । रने॑षु । प्र॒ऽपइय॑न्तः । यु॒धेन्या॑नि । भूरि॑ । चो॒दयः॑मि । ते॒ । आयु॑धा । वच॑ःऽभि | सम् | ते । शिशामि॒ | ब्रह्म॑णा । वयो॑सि ॥ ५ ॥ घेङ्कट त्वया वयम् शातपामः शत्रून् रणेषु प्रपश्यन्तः योधनीयानि बहूनि बलानि | प्रेरयामि स्वदीयानि आयुधानि स्तुतिभि । तीक्ष्णीकरोमि च तब हवींषि मन्त्रेण इति ॥ ५ ॥

  • इति मष्टमाष्टके सप्तमाध्याये प्रथमो वर्गः ॥

स्तु॒पेय्यं॑ पुरु॒त्रप॑स॒मृभ्य॑मि॒नव॑मा॒यम॒प्त्याना॑म् । आ द॑र्पते॒ शव॑सा स॒प्त दानून् प्र स॑क्षते प्रति॒माना॑नि॒ भूरि॑ ॥ ६ ॥ स्तु॒पेथ्य॑म् । पुरु॒ऽनपे॑सम् । ऋ॒भ्य॑म् । इ॒नऽत॑मम् । आ॒यम् । आ॒प्यानम् ॥ आ । दर्प॑ते॒ । शत्र॑सा । स॒प्त | दानू॑न् | अ | साक्षते॒ | प्र॒ति॒ऽमाना॑नि । भूरि॑ ॥ ६ ॥ येङ्कट० स्वोतप्यम् बहुरूपम् महान्तम् ईश्वरतमम् भातग्यानाम् अतिशयेन कासय्यम् अहं स्तोमि । "यः स्वयम् आ दारयति बलेन सप्त सिन्धून उदकस्य दातॄन् । म सहते प्रतिमानभूतम्य भारमनो बहूनि बलानि ॥ ६ ॥ नि तद॑धि॒पव॑रं परं च यस्मि॒न्नावि॒धाव॑सा दुरोणे । आ मा॒तरा॑ स्थापयसे जित्न अव॑ इनोपि॒ कर्वेरा पुरूणि॑ ॥ ७ ॥ नि । तत् । द॒धये॒ । अन॑रम् । पर॑म् ।। पस्मिन् । आवि॑य । अत्र॑मा | दुरा॒णे । आ । मा॒तरा॑ । स्या॒ाप॒यसे॒ । जि॒न्नू इति॑ । अन॑ः । इ॒ोप | करा | पुणे ॥ ७ ॥ बेइ० नियमेन धारयमित माम् पुत्रादीन, यम्मिन् गच्छमि अजयक्ष तथा १. मरेन मूडी. २.२. मो.३३.११ः१', हो.. या (१११व्यायाम. सु.४७४ को ८.जे. ५५. नाहित