पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू१२० ] दशमं मण्डलम् तथा चेह निरुतानि मन्त्रान् व्याचक्षते स्फुटम् । स्वायंभुवो मनुश्वाह निघण्टुनामवेक्षणम् ॥ ११ ॥ 1-7 मास्ति ऋ 'बुद्धिद्धिकराण्याशु धन्यानि च हितानि नित्यं शास्त्राण्यवक्षेत निगमश्चैिव वैदिवान् " ॥ १२ ॥ ऋषिच्छन्दोदैवतज्ञो सपाधीतकवेदः कर्म मन्त्रार्थवादसौक्ष्म्यज्ञः सर्ववेदज्ञ तत्तज्ज्ञानानुगुण्येन वेदावन्यौ च विज्ञेयौ माज्ञिकेभ्य समासतः । आजिद्दीपति यत्कर्म तस्य यौ प्रतिपादकौ ॥ १४ ॥ एव स्वयं अङ्गोपाः मनुः – "ज्ञाननिष्टा द्विजाः केचिन् तप स्वाध्यायनिष्टाश्च 'सेनाप ये च राज्य च सर्वलोकाधिपत्यं यथा च पुरुषार्थोडय ब्राह्मणस्य प्रयत्वेन तथा च फलाधिक्येन ज्ञाननिषेपु क्व्यानि प्रतिष्ठाप्यानि यवतः । हिव्यानि तु यथान्याय॥ सर्वे देव चतुर्ष्वपि ॥ १८ ॥ जातथलो दद्दति वेदज्ञ. 'वेदशास्त्रार्थतत्वज्ञो यत्र * लोके तिष्ठन् म मन्त्रबाह्मणवित्तथा । अज्ञेभ्यो प्रन्थिनः श्रेष्टा धारिभ्यो ज्ञानिनः श्रेष्ठा युज्यते ॥ १५ ॥ विशेषतः । यद्यर्थमवगच्छति ॥ १६ ॥ तपो विद्या च विप्रस्य रित्ययं हन्ति तपमा कर्तुमिहार्हति ॥ १३ ॥ बहिर्दहत्यानपि कर्मजं ५. कुशवेंॠ. ६ नैथेय० वि ऋ समाप्ता मूडो. तपोनिष्ठास्तथाऽपरे । कर्मनिष्टास्तथाऽपरे | ॥ १७ ॥ दण्डनेतृत्वमेव च । वेदशास्त्र विदर्हति ॥ १९ ॥ दुमान् । दोपमात्मनः ॥ २० ॥ तत्राश्रमे वसन् । ब्रह्मभूयाय कल्यते ॥ २१ ॥ प्रन्थिम्यो धारिणो वराः | शानिभ्यो व्यसायिनः ॥ २२ ॥ नि.श्रेयसकरं परम् । विद्ययाऽमृतमश्नुते ॥ २३ ॥ इति ॥ मस्म ४,३९. २. ". ६३. मरम् ३, १३४१३५ ↑ संथन च वि. 5-5 वेदार्थविम्म हम्यानि (मन्याने रि' अ.) मूको. १.४. वेदय रिम ७. मम्मृ १२,१४ ८. इति रिका ३७८९