पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू११६, ८ ] वेङ्कट० इदम् इवि मघवन् ।' तुभ्यम् मघवन् 1 | सुभ्यम् ३७८१ दशमै मण्डलम् दत्तम् । प्रति गृहाण सम्राट् | अक्रुध्यन् | तुभ्यम् सुत सोमः पुरोद्वारा भक्षय इन्द्र | पुरोडाशम् । विच प्रस्थितम् इति ॥ ७ ॥ अ॒द्धीदि॑न्द्र॒ प्रस्थि॑ते॒मा ह॒वी॑ति॒ चनो॑ दधिष्व पच॒तोत सोम॑म् । प्रय॑स्व॒न्त॒ प्रति॑ हर्यामसि त्वा स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कार्माः ॥ ८ ॥ 'अ॒द्धि । इत् । इ॒न्द्र॒ । प्रऽस्थि॑ता । इ॒मा । ह॒वींषि॑ि । चन॑ । द॒धि॒ष्टा॒ । प॒च॒ता । उ॒त॒ । सोम॑म् । प्रय॑स्वन्त । प्रति॑ । ह॒र्या॑म॒सि॒ त्वा॒ा । स॒त्या । स॒न्तु॒ | यज॑मानस्य | कामा॑ ॥ ८ ॥ । वेङ्कट० 'भक्षय एव इन्द्र | प्रस्थितानि इमानि हवींषि अनम् धारय पम्, अपि च सोमम् | हविष्मन्तो वयम् प्रति कामयामहे स्वाम् | सत्या सतु यजमानस्य वामा ॥ ८ ॥ प्रेन्द्रा॒ाग्निभ्यां॑ सुनच॒स्यामि॑यम सिन्धा॑विव॒ प्रेर॑य॒ नाम॑म॒र्कैः । अया॑ इव॒ परि॑ चरन्ति दे॒वा ये अ॒स्मभ्यं॑ धन॒दा उ॒द्भिदेव ॥ ९ ॥ प्र । इ॒न्द्रा॒ाग्निऽभ्या॑म् । सु॒ऽत्र॒च॒स्याम् । इय॒मं । सिन्धऽइव । प्र १ ई॑र॒य॒म् । नार॑म् । अ॒र्कै । अया॑ ऽऽ । परि॑ । च॒र॒न्ति॒ । दे॒वा । ये । अ॒स्मभ्य॑म् । ध॒न॒ऽदा । उ॒भि । च॒ ॥ ९ ॥ पेट० प्र ईरयामि इन्द्राप्निभ्याम् सुष्टुतिम् । सिन्धौ इव नावम् म ईरयामि इन्द्रानी तो रश्मय इव परित चरन्ति "देवा, ये अस्मभ्यम् धनस्य दावार उद्भेत्तार. च कामानामिति ॥ ९ ॥ " इति अष्टमाष्टके पाध्याये एकविंशो वर्ग ॥ [ ११७ ] भिपुरा झरस ऋषि | धनावदान देवता त्रिष्टुप् छन्द प्रथमाहितोये जगायो । न वा उ॑ दे॒नाः क्षुध॒मिद्व॒धं द॑दुरु॒ताश॑त॒मुप॑ गच्छन्ति मृ॒त्यः । उ॒तो र॒यिः पृ॑ण॒तो नोप॑ दस्यत्यु॒तपृ॑ण॒ महि॒तारं न मे॑न्दते ॥ १ ॥ न । वै।ऊ॒ इति॑दे॒वा । क्षुध॑म् । इत् । उ॒षम् दु । उ॒त । आश॑ितम् । उप॑रा॒च्च॒न्ति॒। मृ॒त्यत्र॑ । उ॒त इति॑ । र॒यि । पृण॒त । न । उप॑ द॒स्पति॒ । उ॒त । अनृ॑णन् । मडि॒तार॑मन । पि॒न्ते ॥१॥ येट० भिक्षुः भागिरसो धनादान प्रशशम | वय क्षुभिता मृता स्याम इति केचिन प्रयच्छन्ति । तयो- नख देवा क्षुधम् एव मनुष्याय मारकम् कल्पिडन्त अि मुहितम् उप गन्त मानाविधा मृत्यय तस्माद् दातव्यम्' । अपि च रमि न कदाचित्र पेप्पति अपि च अप्रपउनु" भारमन मुस्लपिठारम् ने प्रयत ५४७ प्रभू १ मप हो. २. एक मूको हएको हो १० १२. (६,१६) ●ो ८. ● नाहित हो ● गु ऋ५५