पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७७८ ऋग्वेदे सभाप्ये वा॒जिन्त॑माय॒ सह्य॑से सुपित्र्य तृप च्यवा॑नो॒ अनु॑ जा॒तवे॑दसे । अ॒नु॒द्रे चि॒द्यो धृ॑ष॒ता वरे॑ स॒ते म॒हिन्त॑माय॒ धन्य॒नेद॑विष्य॒ते ।। ६ ।। [ ८, ६५ व १९. । बा॒जिन्ऽत॑माय । सह्य॑से । सु॒ऽपि॑न्य॒ । तृ॒षु । च्यवा॑न । अनु॑॑ । जा॒तवे॑दसे । अ॒नु॒द्रे । चि॒त् । य । धृष॒ता । वर॑म् । स॒ते । म॒हिन्ऽत॑मा॒ाय | धन्व॑ना । इत् । अ॒वि॑ध्य॒ते ॥६॥ वेङ्कट० बलवन्तमाय अत्यन्तमभिभवि शोभनपितृप्राप्तस्थभाव ! क्षिप्रम् अनुगच्छन् अनु ब्रूहि स्तुतिम् जातवेदस, निरके अपि देशे विद्यमानाय स्तोत्रे य मेघम् धृयता रश्मिना वरणीयमुदकं प्रयच्छति तस्मै पूज्यतमाय अन्तरिक्षेणैव यथाकाम गच्छते इति ॥ ६ ॥ ए॒वाग्निमि॑ते॑ः स॒ह सूरिभि॒िर्बसु॑ः ष्टवे॒ सह॑सः सू॒नरो॒ नृभिः॑ । मि॒त्रासो न ये सुधि॑ता ऋता॒यवो छात्रो न घुम्नैर॒भि सन्ति॒ मानु॑पान् ॥ ७ ॥ ए॒व ! अ॒ग्नि । मे॑ते॑ । स॒ह । स॒रऽभि॑ | वसु॑ । स्त॒त्रे॒ | सह॑स । सु॒नर॑ । नृऽ• । मि॒त्रास॑ः । न। ये । सु॒ऽधि॑ता । ऋ॒ऽव॑ । । । । अ॒भि । सन्त । मानु॑षा॒ान् ॥ वेङ्कट० एवम् मनुष्यैः माझे सह वासयिता स्तुत सहस• सम्बन्धी शोभनो नर सहसम्पुत्रो नैतृभि | सखाय इव ये कार्येषु सुनिहिताः सत्यकामाः रश्मय इव यशोभि अभि भवन्ति अन्यान् मानुपान् तैस्सहेति ॥ ७ ॥ V ऊर्जां नपात् सहसाव॒न्निति॑ त्वोपस्तु॒तस्य॑ बन्दः॑ते॒ वृषा॒ वाक् । त्वां स्तो॑पाम॒ त्वया॑ सु॒नीरा॒ द्राधी॑य॒ आयु॑ः प्रत॒रं दधा॑नाः ॥ ८ ॥ ऊर्ज॑ । न॒प॒ात् । स॒ह॒मा॒ाय॒न् । इति॑ । वा॒ । उ॒प॒ऽस्तु॒तस्य॑ । ब॒न्द॒ते । वृषा॑ । वा । लाम् । स्तो॒पा॒म॒ । त्वया॑ । मुझी | द्राय | आयु॑ । प्र॒ऽत॒रम् । दधा॑ना ॥ ८ ॥ येट० ऊर्जः पुत्र ! बलवन् ! इति स्वाम् उपस्तुतस्य मम इपा वन्दने वा त्वाम् इति गतम् १, ५३, ११ ) इति ॥ ८ ॥ ( इति॑ पृष्टि॒व्य॑स्य पुत्रा उपस्तुतास॒ ऋष॑योऽयोचन् । ताँच॑ पा॒हि गृ॑ण॒तश्च॑ सु॒रीन् वप॒द्द्वप॒दिन्यु॒र्ध्वास अनन् नमो नम॒ इत्पूर्ध्यामों अनक्षन् ॥९॥ इति॑ । स्वा॒ । अ॒ग्ने॒ ॥ नृ॒ष्टि॒ऽहव्य॑स्य | पु॒त्रा | उ॒प॒ऽस्तु॒तास॑ ॥ ऋष॑प । अ॒यो॒ोच॒न् । तान् । च पाहि। गुणन । च सुरीन् । वर्ष इति । ऊर्ध्वार्म । अ॒न॒क्षन् ॥ ९ ॥ व इति॑ ऊ॒र्स | अनन् । नर्म । नर्म १.१.१. का मूडी, ३०३० पूनयाबाबमूहो, V. प्राश झूको,