पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋनवेदे सभाष्ये वेङ्कट० अनन्तरम् इद्र सदैव महान्ति बलानि पतति । द्यावापृथिव्यौ च उरुतरम् अवाधत यद् भन्तरिक्षेण । अव भरति धृष्ट वज्रम् आयसम् सुखकरम् मित्रावरुणाभ्याम् प्रयच्छत यजमानाय इति ॥ ५ ॥ २ इति अष्टमाष्टके पष्ठाध्याये चतुर्दशो वर्ग | इन्द्र॒स्यात्र॒ तवि॑षीभ्यो नर॒शि ऋघाय॒तो अ॑यन्त म॒न्यवे॑ । वृ॒त्रं यदु॒ग्रो व्यव॑श्च॒दोज॑सा॒ापो निध॑तं॒ तम॑स॒ परी॑घृ॒तम् ॥ ६ ॥ इन्द्र॑स्य । अत्र॑ । तवि॑षीम्य । वि॒ऽर॒प्शन॑ ऋ॒घाय॒न । अ॒र्॒हय॒न्त॒ । मम्यवे॑ । बृ॒त्रम् । यत् । उग्र । नि । अनु॑श्चत् | ओज॑सा । अ॒प बिभ्रंतम् | तम॑सा । परि॑िऽवृतम् ॥६॥ वेङ्कट० 'इन्द्रस्य अस्मिन् युद्धे बरकरणार्थम् महान्तो मरव शत्रून् बाधमानस्य बैगम् अकुर्षन् साहाय्यार्थ प्रोधायच, वत्रम् यत् उद्गूर्ण व अञ्चत् बलेन उदकानि धारयन्तम् अन्धकारेण परिवृतम् इति ॥ ६ ॥ या वी॒र्या॑णि प्रथ॒मानि॒ कन्वो॑ महि॒त्वेभि॒र्यत॑मानौ समीयतु॑ः । ध्व॒न्तं॑ तमोऽत्र॑ दध्वसे ह॒त इन्द्रो॑ म॒ह्वा पूर्बा॒हु॑ताबपत्यत ॥ ७॥ । या । वी॒र्या॑णि । प्रथ॒मानि॑ । कत्व | म॒हिऽत्वेभि॑ । यत॑मानौ । स॒मूऽइ॑यतु॑ । ध्वा॒न्तम् । तम॑ । अनं॑ । द॒छमे॒ । ह॒ते । इन्द्र॑ | म॒ह्ना । पू॒र्वऽहू॑नौ । अ॒पत्य॒त ॥ ७ ॥ घेङ्कट० या वार्याणि प्रथमानि कर्तव्यानि आत्मनो महत्वानि उद्दिश्य यतमानौ समौयत् तयो वृत्रे ह्ते ध्वसकम् अन्धकारम् अव ध्वस्तमासीत् । भगच्छत् इति ॥ ७॥ इन्द्र महत्वेन पूर्वहूतौ स्योहरि [ ८, अ६, व १४. निश्वे॑ दे॒वासो॒ो अध॒ वृष्ण्या॑नि॒ तेऽव॑र्धय॒न्त्सोम॑वत्या वच॒स्यया॑ । र॒द्धं वृ॒त्रमहि॒मिन्द्र॑स्य॒ हन्म॑ना॒ग्निर्न जम्मै॑स्तु॒ष्वन॑मात्र यत् || ८ | निवे॑ । दे॒वाम॑ । अध॑ । वृ॒ष्ण्या॑नि । ते॒ । अच॑र्धयन् । सोम॑ऽवस्था । व॒र्च॒स्यया॑ । र॒द्धम् । वृ॒त्रम् । अहि॑म् । इन्द्र॑स्य | इन्म॑ना । अ॒ग्नि । न । जम्भै | तृषु | अन॑म् | आवयत् ॥ घे० सर्वे देवा वृत्र इते तत्र बीर्याणि अनर्धयन् हतारम्' इन्द्रस्य वज्रेण अमि. इव ज्वालराभि गणा या इति ॥ ८॥ विश्ववि अवदावि अवदान ब्दहम्नवता रक्षेत्रि म्यहम्नावती रक्षण अ पटनादन्तरिक्षण वि २३ मारित त्रिभ ४४मनुर्वन् दायां विस अन् आयाम् वि. ५५ अवश्य ि मरम्वदनकरणाने महान्तो नौरो गच्छद २२ नास्ति मूको मनोमूको ८ माहातारम् मूडो. सोमयुच्या स्तुत्या | यश नीतम् बृम् क्षित्रम् भन्नम् अभक्षयद् भाहित्यो मल-