पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमं मण्डलम् सू११०, ११ ] वनस्पतिप्रभृतयस्नयः हव्यम् मादकेन घृतेन स्वादूकुर्वन्तु | 'मधुना च घृतेन च इति यास्क: ( ८, १७ ) ॥ १० ॥ स॒द्यो जा॒ातो व्य॑मिमीत य॒ज्ञम॒ग्निर्दे॒वाना॑मभवत् पुरोगाः । अ॒स्य होतु॑ प्र॒दिश्यृ॒तस्य॑ ब॒ाचि स्वाहा॑कृतं ह॒विर॑दन्तु दे॒वाः ॥ ११ ॥ स॒द्य.। जा॒ात । वि । अ॒मिमी॒ीत॒ । य॒ज्ञम् । अ॒ग्नि । दे॒वाना॑म् । अ॒भव॒त् । पुर॒ ऽगा । अ॒स्य । होतु॑ । प्र॒ऽदिशे॑ । ऋ॒तस्य॑ वा॒चि । स्वाहा॑ऽकृतम् । ह॒वि 1 अ॒द॒न्तु । दे॒वा ॥११॥ चेङ्कट 'सयो जायमानो निरमिमीत यज्ञम् | अभिर्देवानाम् अभवत् पुरोगामी । अस्य होतु 'प्रदिश्यतस्य' वाच्यास्ये स्वाहाकृत हषिरदन्तु देवाः' इति यास्क ( ८, २१ ) ॥ ११ ॥ ' इति अष्टमाष्टके पठाध्याये नवमो वर्ग १ ॥ [ १११ ] 'वरूपोऽष्टादंष्ट्र ऋपि । इन्द्रो देवता निष्टुप् छन्दः। मनी॑पिण॒ प्र भ॑रध्वं मनी॒पां यथा॑यथा म॒तय॒ः सन्त नृणाम् । इन्द्रे॑ स॒त्यैरेर॑यामा कृ॒तेभि॒ः स हि वी॒ीरो मि॑िर्व॑ण॒स्युर्विदा॑नः ॥१॥ मनी॑षिण । प्र | भर॒ध्व॒म् । म॒नी॒षाम् । यया॑ऽयथा । म॒तये॑ । सन्ति । नृणाम् । इन्द्र॑म् । स॒त्यै । आ । ई॒र॒याम॒ | कृ॒तेभि॑ । स हि | वी॒र । मि॒त्रे॑ण॒स्यु | निदा॑न ॥ १ ॥ बेट० अष्टादंष्ट्र वैरूप । हे मनीषिण | म भरवम् स्तुतिम् यथायथा प्रशा भवन्ति नेतृर्णां युप्माकम् | इन्द्रम् सत्येः कर्मभि आ गमयाम । स हि वीर स्तोतृकामः विद्वानिति ॥ १ ॥ ऋ॒तस्य॒ हि सद॑सो ध॒ीतिरत् सं गा॑यो वृ॑ष॒भो गोभि॑रान । उद॑तिष्ठत् तवि॒षेणा॒ा वे॑ण म॒हान्त चि॒त् से व्याचा रजाँसि ॥२॥ ऋ॒तस्य॑ । हि । सद॑स । धी॒ति । अनी॑त् । सम् | गाय । वृषभ | गोभि॑ । आ । उत् । अ॒ति॒ष्ठ॒त् । त॒नि॒षेण॑ । वे॑ण । म॒हान्ति॑ । चि॒त् । सम् । वि॒व्या॒च॒ । रजो॑सि ॥ २ ॥ येट० सत्यकर्मण ग्वस्य शत् 'स्तुतिः दि चोतते । मम् गच्छते' 'सोऽय गृष्टे पुत्र राम गोभि इति स्तुतिभि सङ्गठमानमिन्दमाह | उत् अतिष्ठन् महता शब्देन, महान्ति च मम् व्यामोति उदकानीति ॥ २ ॥ इन्द्र॒ः फिल॒ श्रुत्या॑ अ॒स्य वे॑द॒ स हि जि॒ष्णुः प॑धि॒कृत् सूर्याय | आन्मेनो॑ कृ॒ण्यग्नच्यु॑तो॒ च॒व॒द्गोः पति॑दि॒वः स॑न॒जा अप्र॑तीतः ॥३॥ ११. मृतस्य व प्रातस्य वि भ. २०२. नाहित को. सुनिभिर विहि ५. भारत हिं मनमा ३.वि भ 422