पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमं मण्डलम् श॒तधा॑रं॑ वा॒यु॒म॒कं स्व॒र्विदं॑ नृ॒चक्ष॑स॒स्ते अ॒भि च॑क्षते ह॒विः । ये पृ॒णन्ति॒ प्र च॒ यछ॑न्ति संग॒मे ते दक्षि॑णां दुहते स॒प्तमा॑तरम् ।। ४ ।। श॒तऽधा॑रम् । ब॒युम् । अ॒र्कम् | स्त्र॒ऽविद॑म् | नृऽचक्ष॑सः । ते । अ॒भि । च॒क्षते । ह॒विः। ये । पृ॒णन्त । प्र । च॒ । यच्छ॑न्ति । स॒ऽग॒मे । ते । दक्षि॑णाम् । दु॒ह॒ते॒ । स॒प्तऽमा॑तरम् ॥ ४ ॥ वेङ्कट० देवमनुष्यतिपंक्षु प्रणात्मना वर्तमानम् शतधारम् वायुम् अर्चनीयम् सर्वेशम् नृणां क्षुधितानां इष्टारः ते अभि पश्यन्ति हविषा । ये अनेन तर्पयन्ति प्रयच्छन्ति च धनानि भिक्षमाणस्य सङ्गमे, ते परम्र सप्तमातृकाम् दक्षिणाम् कामान् दुहते । सप्त च मातरः 'तस्य वा अमेर्हिरण्यं प्रति जुहुवुः" इत्यनुवाकेऽध्वर्युमिरान्नाता है ॥ ४ ॥ सू १०७, ४ ] दक्षि॑णावान् प्रथ॒मो छूत ए॑ति॒ दक्षि॑णावान् ग्राम॒णीरव॑मेति । · तमे॒व म॑न्ये नृ॒षति॒ जना॑नां॒ यः प्र॑य॒मो दक्षिणामावि॒वाय॑ ॥ ५ ॥ दक्षि॑णाऽवान् । प्र॒थ॒मः । हु॒तः । ए॒ति॒ । दक्षिणाऽवान् । प्रा॒ाम॒ऽनीः । अप्र॑म् । ए॒ति॒ । तम् । ए॒व । म॒न्ये॒ । नृ॒ऽपति॑म् । जना॑नाम् । यः । प्रथ॒मः । दक्षि॑णाम् । आ॒ऽवि॒वाय॑ ॥ ५ ॥ घेङ्कट० प्रयतदक्षिणः प्रथममेव आहूत गच्छति संसदम् । दक्षिणावान् प्रामणीः अप्रम् गच्छति । समानानाम् तम् एव मन्ये राजानम् जनानाम् यः पूर्वमेव दक्षिणाम् आगमयति ॥ ५ ॥ इति अष्टमाष्टके पाध्याये तृतीयो वर्गः ॥ तमे॒व ऋषी॒ तमु॑ ब्र॒ह्माण॑माहुर्य॑ज॒न्यं॑ साम॒गाम॑क्य॒शास॑म् । स शु॒क्रस्य॑ त॒न्वॊ वेद ति॒स्रो यः प्र॑थ॒मो दक्षि॑णया र॒राय॑ ॥ ६ ॥ तम् । ए॒व । ऋषि॑म् । तम् । ॐ इति । ब्र॒ह्माण॑म् आ॒हु । य॒ज्ञऽन्य॑म् । स॒ाम॒ऽगाम् । उ॒क्य॒ऽशस॑म् । सः । शु॒क्रस्य॑ । त॒न्व॑ । वे॒द॒ । ति॒स्र. 1 यः । प्र॒थ॒मः । दक्षिणया । र॒राधे ॥ ६ ॥ घेङ्कट० तम् एव देवा ऋष्यादिकं वदन्ति । सः : तिम्लः तनूः लभते, यः प्रथम दक्षिणया मनुष्यं राघयति लुधियम्'। यशस्य प्रणेतून यजमानपञ्चमान् ऋविसः तानाहुरिति ॥ ६ ॥ दक्षि॑णाचं दक्षि॑णा॒ा गां द॑दाति॒ दक्षिणा च॒न्द्रमु॒त पद्वरेण्यम् । दक्षि॑णाने॑ चतु॑ते॒ यो न॑ आ॒त्मा दक्षि॑णां वर्म॑ कृणुते विज्ञानन् ॥ ७ ॥ दक्षि॑णा । अश्व॑म् । दक्षिणा । गाम् । ददाति॒ । दक्षि॑णा | चन्द्रम् | उ॒त । यत् । हिर॑ण्यम् । दक्षि॑णा । अन्न॑म् । व॒न॒ते॒ । यः । नः । आत्मा | दक्षिणाम् । यमै | कृ॒शृ॒ते॒ ॥ वि॒ऽजा॒नन् ॥७॥ 1 नास्ति वि' म २. कवि दि. ६. मात्रै वि १०० मतामा वि. २. हिर ७ माहित हो दिमिरालाना ९. एमािं ८. मनुष्यादि.