पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूं १०६, २ ] दशमै मण्डलम् ३७५१ प्र 'अजोगः निर्गमयति' । तौ युवामभिमतानि सुदिनानि इव स्तोतृषुम्नानि आ तंसयेथे इति ॥१॥ उ॒ष्टारि॑व॒ फव॑रेषु॒ श्रयेथे प्राय॒ोगेव॒ श्वात्र्या॒ शासु॒रेथ॑ । दु॒तेव॒ हि ष्ठो य॒शसा॒ जने॑षु॒ माप॑ स्थात॑ महि॒पेवा॑व॒पाना॑त् ॥ २ ॥ उ॒ष्टारा॑ऽड्व । फरेषु । श्रयेये॒ इति॑ । प्रा॒य॒गाऽइ॑व । श्वात्र्र्श्या । शासु॑ः । आ । इ॒थः । दु॒ताऽइ॑त्र । हि । स्थः । य॒शसः॑ । जने॑षु॒ । मा । अप॑ । स्था॒त॒म् । म॒हि॒षाऽइ॑व । अ॒व॒ऽपाना॑त् ॥२॥ चेङ्कट० शिक्षितवहनौ निरूदौ 'बलिनी अनड्वाही इव शीघ्रं स्तोतृषु श्रयेथे | प्रयुज्यमानौ इव चाबन्धजीवी अनड्वाही सुखनिमित्तौ युवां स्तोतॄणां प्रजापश्वादिविषयं शासनम् आ गच्छतम् । 'दूतौ इव हि भवथः युवां यशस्विनौ भाह्वातथ्यौ स्तोतृषु । युवामस्मत्तः मा अप गच्छतम् 'महिषौ इव उष्णतसौ' उदकाद् अतिपिपासिताविति ॥ २ ॥ सा॒कं॒युर्जा शकु॒नस्ये॑व प॒क्षा प॒श्वे॑वं॑ चि॒त्रा यजुरा र्गमिष्टम् । अ॒ग्निरि॑व देव॒योदी॑दि॒वस॒ा परि॑िज्मानेत्र यजथः पुरु॒त्रा ॥ ३ ॥ सा॒क॒म्ऽयु॒जा॑ । श॒कु॒न॒स्य॑ऽइत्र | पू॒क्षा | प॒श्वाऽइ॑व । चि॒त्रा । यजु॑. । आ । ग॒मे॒ष्ट॒म् । अ॒ग्निःऽइ॑व । दे॒व॒ऽयोः । दी॑दि॒ऽवासः॑ । परि॑ज्मानाऽइव | यजयः । पुरुऽन्ना ॥ ३ ॥ वेङ्कट० पसने 'पक्षिणः पक्षी इव' सार्क युक्तौ युवां पशु इव काममदौ पूजनीयौ यज्ञम् आ "गच्छतम् । तौ युवाम् अनि इव दीप्यमानौ" यजमानस्य अध्वर्यू इव परितो गन्तारौ यजयः बहुपु जनपदेश, यद्वा बहून् देवानिति ॥ ३ ॥ आ॒पी वो॑ अ॒स्मे पि॒तरे॑व पु॒त्रोग्रेव॑ रु॒चा नृपव तु । इये॑व पु॒ष्ट्यै क॒रणैच भु॒ज्यै श्रु॒ष्वने॑व॒ हव॒मा ग॑मिष्टम् ॥ ४॥ आ॒पो॑ इति॑ । व॒ः । अ॒स्मे इति॑। पि॒तरा॑ऽइव | पु॒त्रा | उ॒माइ॑व । रु॒चा | नृपतो॑ ह॒वैति॑ नृपतीऽइव ॥ तुर्ये । इयो॑ऽइव । पु॒ष्ट्यै । कि्ररणा॑ऽइव | भुज्यै | श्रु॒ष्टीनाना॑ऽइव | हव॑म् । आ । ग॒मि॒ष्ट॒म् ॥ ४ ॥ चेङ्कट० बन्धूरै युवाम् अस्माकम् पितरौ इव पुत्राणाम् । सौ युवां तेजसोद्गुण सूर्याचन्द्रमसौ इव भवथः । राजानौ इव पाककृत हिंसायै समुपतिष्ठथः । स्वामिन इव च स्तोतॄणाम पुष्टये | हस्तौ इव थ भोगाय तो क्षिप्रगमनौ इव अधौ हवम् आ गच्छतम् ॥ ४ ॥ बर्संगेव पूप॒र्या॑ श॒म्याता॑ मि॒त्रेव॑ ऋ॒ता श॒तरा शत॑पन्ता । बाजे॑वे॒च्चा वय॑सा धर्म्येष्ठा पा संप पुरी॑पा ॥ ५ ॥ १-१. गनिर्ग' मूको. २. तं मूको. ३.३. ४४. नकाशै सुखनिमित्तौ वि त्रुटितम् वि अ', ● 'दुवि भ'. ८०८. महिनावोमनावि अ'; महिाविव १००१०] तो विभ १४.पाभूको. १५. स्वामिनाम् मूको. ऋ४१९ पविजापसम्पादानिव दिम'; किनारयाविि ५. गच्छया वि अ. ६.६ दूतावदि वि भ', वि. ९०९. पक्षिनिि नास्ति मूको. १३. बन्धु मूको, ११. मानो मूको १२