पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४२ ऋग्वेदे सभाध्ये [ अ ८, थ ५, व २३ वेवढ० उत् हर्षय मघवन् | आयुधानि उनू इपंच मामकानाम् सवनाम् मनसि । उत् हर्षय च उनछन्' अश्वाना बलानि | उदर्पणम् उत्थापनम् | उत् गच्छन्तु रथानाम् जयताम् शब्दा ॥ १० ॥ अस्माक॒मिन्द्रः ममृतेषु जेस्मा या इप॑व॒स्ता जंयन्तु । अ॒स्माकं॑ वी॒ीरा उत्त॑रे भन्त्व॒स्माँ उदेना अवता हवे॑षु ॥ ११ ॥ अ॒स्माक॑म् । इन्द्र॑ । समू॒ऽन॑नेषु । ध्व॒जेषु॑ । अ॒स्माक॑म् । या । इषेत्र । ता । ज॒यन्तु । अ॒स्माक॑म् | वी॒रा । उत्त॑रे । भर॒न्तु । अ॒स्मान् । कुँ इति॑ि । दे॒ना । अव । हवैषु ॥ ११ ॥ अम्माकम् इन्द्रसर्वेषु ध्यनेषु भागच्छतु। अम्माकम् या इपत्र ता शत्रूनू जयन्तु । अम्माकम् चौरा उद्भवतरा भवन्तु | अम्मान् एव देवा रक्षत ह्रानेविति ॥ ३१ ॥ अ॒मीपो॑ चि॒त्तं प्र॑तिलो॒मय॑न्ती गृहाणान्यते॒ परि॑हि । अ॒भि श्रेहि॒ निर्द॑र्इ घृ॒त्सु शके॑र॒न्धन॒ामित्र॒ाम्तम॑सा सचन्ताम् ॥ १२ ॥ अ॒भीषः॑म । चि॒त्तम । अ॒ति॒ऽरो॒भय॑न्ती । गृ॒ाण । अङ्गा॑नि । अ॒प्ते॒ । परा॑ । इ॒ह । अ॒भि । प्र । इहि॒ । नि । ह॒ | हृद्ऽ । शोकै । अ॒न्धेन॑ । अ॒मित्रा॑ । तम॑सा । स॒चन्ताम् ॥ व्याधिवी भय वा' ( था ६ १२ ) । 'अमीषा अभिषेहि । निर्देहयां हृदयानि शोके । पेट० ग्रास्क – 'अया संदेनथा विद्रोऽवीयते । चित्तानि प्रतिलोभयमाना गृहाणारगायवे परेदि | अन्ना मित्रास्तममा समय-ताम् ( या ९, ३३ ) इति ॥ १२ ॥ घेता जयंता वः शर्म यच्छतु । उ॒ग्रा उ॑ सन्तु वा॒ाहतो॑ऽनघृ॒ष्या यथाम॑थ ॥ १३ ॥ प्र | इस 1 जयंत । नर् । इन्द्र॑ | 1 | शर्म॑ य॒च्छन । उ॒प्रा । च॒ । स॒न्तु॒ । बा॒ह्म॑ । अ॒धृप्या | यथा॑ । अस॑य ॥ १३ ॥ 1 पेद्र० गच्छा यत अमितान् है नरः | इन्द्र युष्माकम् शर्म यन्तु । उद्गुण व स बाव, यथा यूयम् अनावृध्या भवय शत्रुभिरिति ॥ १३ ॥

  • इति अष्टमाष्टकं पञ्चमाध्याये नयोविंशो वर्ग * ॥

[ १०४ ] अष्टको वैश्वामित्र ऋषि इन्द्रो देवप् छन्दु ॥ असा॑नि॒ सोम॑ः पुरुहूत तुम्षं॒ हरि॑म्या॑ य॒ज्ञमुप॑ याहि॒ त्य॑म् । तुभ्यं॑ गिरो रिर्मनीरा याना द॑धन्वि॒र इ॑न्द्र॒ पिना॑ सु॒तस्य॑ ॥ १ ॥ 1 २ नानिवि, ३. उडपम् भूत्रो, १४ नास्ति मुको