पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १०२ मे ४ ] दशम मण्डलम् २०३७ नैवर्णिकस्य वा अन्तर्हितम् अस्माकम् अपरिज्ञातम्' आयुधम् भस्मत्त पृथक् कुरु ॥ ३ ॥ १ उ॒द्गो ह॒दम॑पिय॒ञ्जने॑पाण॒ः कृ॒वं॑ स्म तृ॑हद॒भिमा॑तिमेति । प्र मु॒ष्कमा॑र॒ः अत्र॑ इ॒च्छमा॑नोऽसि॒रं बाहू अॅभर॒त् सिपा॑सन् ॥ ४ ॥ उ॒द्ग । इ॒दम् । अ॒पि॒व॒त् । जने॑षाण | कूट॑म् | स्म॒ | गृ॒हत् । अ॒भिऽमा॑तिम् । ए॒ति॒ । प्र । मु॒ष्कऽभ॑र । श्रवं॑ । इ॒च्छमा॑न । अ॒जि॒रम् | ब॒ाहू इति॑ । अ॒भ॒त् । सिसः॑सन् ॥ ४ ॥ । वेङ्कट० उकदस्य पूर्णम् हदम् अपिचत् हृष्यन् | तसोऽयम् पृथिग्यामुच्छ्रित देशम् शीघ्रगमनात् पार्दिन् शत्रुम् एति । प्रहरति बाहूच पादौ हियमाणमुष्कः शत्रुभ्य असम् इच्छन् 'क्षिम सम्भवतुमिच्छन् सङ्ग्राममिति ॥ ४ ॥ न्ये॑क्रन्दयन्नु॒प॒यन्त॑ ए॒न॒ममे॑यन् वृष॒मं मध्य॑ आ॒जेः । तेन॒ सम॑र्व श॒तव॑त् स॒हस्रं गवा मुद्गलः प्र॒धने॑ जिगाय ॥ ५ ॥ नि । अ॒क्र॒न्द॒य॒न् । उ॒प॒ऽयत॑ । ए॒न॒म् | अमे॑ह॒यन् । वृष॒भम् । मध्ये 1 आजे । तेन॑ । सूभ॑र्वम् । श॒तय॑त् । स॒हस्र॑म् | गवा॑म् | | प्र॒ऽधने॑ । जि॒ग़ाय॒ ॥ ५ ॥ वेङ्कट० नि अकन्दयन् उपगच्छन्त शत्रव एनम् वृषभम् अमेहयन् च सहप्रामस्य मध्ये | तेन भनेन सूमम्' नाम शत्रु राजानम् गवाम् शतयुक्तम् सहस्रम् सहप्रामे मुद्गल जिगाय ॥ ५५ ॥ क॒कदे॑वे घृष॒भो युक्त आ॑स॒दवा॑वच॒द् सार॑थिरस्य के॒शो । दुषे॑षु॒क्तस्य॒ द्रन॑तः स॒हान॑स ऋ॒च्छान्त मा नि॒ष्पर्दो मुद्गलानी॑म् ॥ ६ ॥ क॒रुदे॑वे । वृष॒भ । युक्त । आ॒त् । अवा॑वत् । सारथि । अ॒स्य॒ । के॒श । दुधै । यु॒तस्य॑ | द्रव॑त । स॒ह । अन॑सा । ऋ॒च्छन्तै । स्म॒ । नि॒ ऽपदे॑ । मुलानी॑म् ॥ ६ ॥ घेकुट० सहप्रामाय वृषभ युक्त आसौर | अन्न प्रेरणाय पुन पुनश्शब्द करोति सारथ्यमास्थित प्रशस्तकेशा मुगलानी। कम्पमानस्य रथ युतस्य अनसा सह शीघ्र गच्छतस्तस्य निप्पतन्ति शकृन्ति" मूत्राणि च मुहलानीम् प्राप्नुवन्ति ॥ ६ ॥ "इति अष्टमाष्टके पचमाध्याये विंशो बग ९ ॥ उ॒त प्र॒धिमुदईनस्य वि॒द्वानुपा॑यु॒न॒स्म॑ग॒मन॒ शिक्ष॑न् । इन्द्र॒ उदा॑व॒त् पते॒मघ्न्या॑नामहत॒ पद्या॑भिः क॒कुर्ब्रान् ॥ ७ ॥ 1 पर वि २ मस्मरवि are पान मि. १६ नारित ि मारिता मूडो. १० निमः हिं. १ ५ोन्मुको ●था (९३३) व्याख्यानं हिं माहित हि अॅड. ८८.नव १२१२. माहित मुझे