पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७३२ ग्वेदे समाप्ये ऋ॒तु॒प्रा जरि॒ता शश्व॑त॒मत्र॒ इन्द्र॒ इद् भ॒द्रा प्रम॑तिः सु॒ताव॑ताम् । पू॒र्णमूध॑दि॒व्यं यस्य॑ पि॒क्तय॒ आ स॒र्वता॑नि॒मदि॑तं वृणीमहे ॥ ११ ॥ [ अ ८, अ५, व १७ । ऋ॒तु॒ऽप्रावा॑ । ज॒रि॒ता । शश्व॑नाम् । अन॑ | इन्द्र॑ | इत् | भ॒द्रा | प्रऽम॑ति । सु॒तव॑ताम् । पू॒र्णम् । ऊध॑ । दि॒व्धम् । यस्य॑ । मि॒क्तये॑ । आ । स॒र्वऽना॑नम् । अदि॑तिम् । वृणीमु॒ड़े ॥ ११ ॥ वेङ्कट० कर्मणा पूरचिता जरयिता बहूनाम् रक्षक इन्द्र एवं भद्रा प्रमति यतमानानाम्, यस्य दिव्यम् पूर्णम् पृथिव्या सेचनाय भवति ॥ ११ ॥ चि॒नस्ते॑ भानुः क्र॑तु॒प्रा अ॑भि॒ष्टिः मन्ति॒ स्पृधो॑ जरणि॒प्रा अट॑ष्टाः । रजि॑ष्ठ॒षु॒ रज्या॑ प॒श्व आ गोस्तूप॑ति॒ पर्यग्रे॑ दुव॒स्युः ॥ १२ ॥ चि॒त्र । ते॒ । भानु । ऋ॒त॒ऽप्रा । अ॒भि॒ष्टि । सन्त । स्पृ । ज॒रणि॒ऽमा । अट॑ा । रजि॑ष्टया । रज्या॑ । प॒श्व । आ । मो । तूतूर्पति । परं । अग्र॑म् | दु॒न॒स्यु ॥ १२ ॥ रश्मि कर्मणा पूरक अभ्यपण्णशील सन्ति च तव स्पर्धा स्तोतॄणा पूरयित्रय 'धातुभि अभृष्टा ऋतममा रज्ज्वा रशनया युक्त पशो गमनशीलस्य अत्रम् परितरितु मिच्छति शत्रुभिनयमानस्य स्तोतॄणा परिचरणमिच्छन्निति ॥ १२ ॥ इति अष्टमाष्टके पञ्चमाष्टके सप्तदशो वर्ग [ १०१ ] 1 'दुध सौग्य ऋषि विश्वे देवा ऋत्विनो वा देवता । त्रिष्टुप् द्धन्द् चतुर्थीयो पञ्चमी वृहती, नवमोद्वादश्यौ जगरयो । उद् यु॑ध्वध्व॒ सम॑नमः सखायः सम॒ग्निमि॑न्ध्वं ब्र॒हवः सनीळाः । द॒धि॒क्राम॒ग्निभुपसं॑ च दे॒वीमिन्द्रा॑य॒तोऽन॑से॒ नि ह॑ये वः ॥ १ ॥ उत् । ब॒ष्य॒ध॒म् । सम॑नस । स॒ग्वाय॒ | सम् | अ॒ग्निम् | इन्च॒म् | य॒ह । सका । दधि॒ऽकाम् | अ॒ग्निम् | उ॒पस॑म् | च॒ | देनीम् | इन्द्र॑ऽनन । असे | नि । हृये । व ॥ १ ॥ येष्ट० दुधस्सौम्यवेध्यमाणोऽभिमृत्विजो वदति- युध्यध्वम् समानमनस्का है सतायः1", "सम् इध्यम् अग्रिम् 'बहन समानस्याना । अथ दधिकाम् अग्निम् उपमम् च देवोम्पुतान श्रीन् देवान् इन्द्रेण युन्मान् युष्माकं रक्षणाय निद्वयामि ॥ १ ॥ म॒न्द्रा कृ॑णुध्वं घिय॒ आ त॑नु॒ध्य॒ नाम॑मान॒पर॑ण कृणुधम् । उष्कृ॑णुध्व॒मायु॑धारि॑ कृणुध्वं॑ श्राश्च॑ य॒ज्ञं प्र ण॑यता ससायः ॥ २॥ र २ नम्य की वि ५५. सपद्विनिपत्रिम समिग्य वि ६६० वह २३. मारित भूको दिन महानि वि