पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमं मण्डलम् अ॒श्वाय॒र्ती सो॑माव॒तीमू॒र्जय॑न्ति॒ती॒मुदी॑ज॒सम् । आवि॑त्स॒ सर्वा॑ ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये ॥ ७ ॥ अ॒श्व॒ऽव॒तीम् । सोम॒ऽव॒तीम् । ऊ॒र्जय॑न्तीम् । उत्ऽओजसम् । आ । अ॒वि॒त्स॒ सर्वा॑ । ओष॑धी । अ॒स्मै । अ॒रि॒ष्टता॑तये ॥ ७ ॥ घेङ्कट० अश्ववतीप्रभृतय प्रधानाश्चतस्त्र औषभय । ता सर्वा अद्दम् आ जाने अस्मै रोगाय अमु रोग नाशयितुम् ॥ ७ ॥ सू ९७, मैं ७ ] उच्छ॒ष्मा॒ ओष॑धीनां॒ गावो॑ ग॒णो॒ष्ठादे॑वेरते । धने॑ सनि॒ष्यन्नामा॒ात्मानं॒ तव॑ पू॒रुप |८| उत् । शुष्मा॑ । ओष॑धीनाम् | गाव | गोस्थाऽइ॑व । ईरते । धन॑म् । स॒निष्यन्तः॑नाम् । आ॒स्मान॑म् । । पुरुष ॥ ८ ॥ वेङ्कट० उद्गच्छन्ति बलानि ओषधीनाम् गाव इव गोष्टधत् तय आत्मभूतम् धनम् सनिष्यन्तीनाम् हे पुरुष | इति प्ररोइन्तीरोषधीदृष्ट्वा वदति ॥ ८ ॥ इष्कृ॑ति॒र्नाम॑ वो मा॒तार्थो यू॒यं स्थ॒ निष्कृ॑तीः । स॒ीराः प॑त॒त्रिणी॑ः स्थ॒ यद॒ामय॑ति॒ निष्कृ॑थ ॥ ९ ॥ इष्कृ॑ति । नाम॑ । ब॒ । मा॒ता । अयो॒ इति॑ । यु॒यम् । स्थ॒ । नि ऽर्कृती । सीरा । प॒त॒त्रिणी॑ । स्थ॒न॒ । यत् । आ॒मय॑ति । नि । कृप ॥ ९ ॥ वेङ्कट० इति नाम युष्माकम् माता, यस्मात् सा रुग्ण निष्करोति । तथा यूयम् अपि भवथ निष्कृतय | सरणस्वभावा पत्रवत्यश्च भषथ 'पुष्यन्ती पुरुष यदि आमयति तम् निष्कृथ ॥९॥ अति॒ विश्वा॑ः परि॒ष्ठाः स्ते॒नइ॑व प्र॒जम॑क्रमुः । ओष॑ध॒ः प्रायु॑च्यतु॒र्यत् किं च॑ त॒न्वा॒३ रप॑ः॥ १० ॥ अति॑ । विश्वा॑ । प॒र॒ऽस्था । स्ते॒न ऽइ॑व । ब्र॒जम् । अ॒क्रमु । ओष॑धी । प्र 1 अ॒चुच्य॒त्र॒ । यत् । किम् । च॒ । त॒न्व॑ १ रप॑ ॥ १० ॥ येङ्कट० 'अति अक्रमु । सर्वा परित स्थित स्तेन इव प्रजम् प्रति । काष्ठादिनिर्मिता ओषधय प्रध्यावयन्ति, य कश्रिच्छरीरस्य रोग समिति ॥ १० ॥ इति भष्टमाटके पञ्चमाध्याये नवमो वर्ग # यदि॒मा व॒जय॑न्न॒हमोष॑धि॒ीईस्त॑ आधे । आ॒त्मा यम॑स्य नश्यति पुरा जव॒गृम यथा ॥ ११ ॥ १. बति वि', "न्ति वि' अॅ'. २ (दि)को ३-३ मास्ति हो अ-४६५