पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७१४ ऋग्वेदे सभाष्ये [ अ ८, ५५ । । हरि॑म् । हि । योनि॑म् । अ॒भि । ये स॒मूऽअस्व॑रन् । द्वि॒न्वन्त॑ | हरी इति॑ । दि॒व्यम् । यथा॑ । सद॑ । आ ॥ यम् । पृ॒णन्तैि । हरि॑िऽभि । न । धे॒न । इन्द्रा॑य । शु॒षम् | हरिऽऽन्तम् । अर्चत॒ ॥२॥ वेङ्कट० अश्वम् हि इन्द्रस्य स्थानम् ये सस्तुवन्ति प्रेरयन्त अश्वौ इन्द्राय यज्ञियम् इव बर्दिरधिष्ठानार्धम् आ पूरयन्ति धेनव इव वत्सम् | यूयमपि त हरितवर्णम् शुषम्" बलम् इन्द्रमीत्यर्थम् उपार्वत* ॥ २ ॥ सो अ॑स्य॒ वज्रो हरितो य आ॑य॒सो हरि॒र्निको हरि॒रा गभ॑स्त्योः । सु॒म्नी सु॑शि॒प्रो हरि॑मन्यु॒सायक॒ इन्द्रे॒ नि रूपा हरि॑ता मिमिक्षिरे ॥ ३ ॥ स । अ॒स्य॒ । वज्र॑ । इरि॑त । य | आ॒य॒स | हरि । नि । हरि । आ । गभ॑स्त्यो । चुम्नी । सुऽशि॒प्र । हरिमन्युऽसायक । इन्द्रै | नि | रूपा | हरि॑ता । मि॒मि॒क्षरे॒ ॥ ३ ॥ वेङ्कट० स इन्द्रस्य वज्र हरितवर्ण य निर्मितोऽयसा । हरि च अश्व अस्य कमनीय । इत शत्रूणा यज्ञबाहो अन्नवान् सुशिप्र हरिमन्युसायक, शत्रूणा हर्ताऽभिमता चास्य सायको भवति । किं बहुना इदे हरितानि सर्वाणि रूपाणि नि मिमिक्षिर निर्मितानीति' ॥ ३ ॥ दिन न केतुरधि धायि हर्य॒तो वि॒व्यच॒द्वज्रो हरि॑तो न रंह्यो । तु॒ददधि॑ हरि॑शिम्रो य वा॑य॒सः स॒हस्र॑शोफा अभवद्धरि॑ज॒रः ॥ ४ ॥ दिवि । न । के॒तु । अधि॑ । धा॒ायि॒ हर्य॑त । त्रि॒व्यव॑त् । वने॑ । हरि॑त ।न। रह्यो । तु॒दत् । अहि॑म् । हरि॑िऽशिप्र । य । आय॒स । स॒हस्र॑ऽशोका । अ॒भवत् | ह॒रिम्ऽभर ॥ ४॥ वेङ्कट० यथा दिवि प्रज्ञापक आदित्य निहित, एवमय स्तोतृभि अधि" निहित स्टदणीय व्यामोति चास्य वज्र व्याप्तव्यम्, यथा वेगेन आदित्याश्वा व्याघ्नुवन्ति गन्तव्य देशम् | तुझ्न अहम् हरिशिप्र अस्य वज्रय अयसा निर्मित सोऽय सहस्रदीप्ति भवति इयों भर्ती ॥ ४ ॥ संत्व॑महर्यथा उप॑स्तुत॒ः पूर्वेभिरिन्द्र हरिकेश॒ यज्य॑भिः । लं ह॑र्य॑सि॒ तव॒ विश्व॑मु॒क्थ्य मसा॑मि॒ राधो॑ हरिजात हर्य॒तम् ॥ ५ ॥ त्वम्ऽव॑म् | अर्ध्या । उप॑स्तुत । भि | इन्द्र॒ | ह॒रिडकेश॒ | यज्ज॑ऽभि । सम् । हर्य॑सि॒ । तत्र॑ । विश्वे॑म् उ॒क्थ्य॑म् | असा॑मि । राधे | ह॒रि॒ऽजात | हर्यतम् ॥ ५ ॥ धेट० त्वमेव भकामयथा पूर्वेभि इन्द्र | हरिवेश | यज्वभि उपस्तुत " त्वम् कामय से सब 1 भसा विस ५ उपारवश मूको. [a¹. ६ निमितानिन विकासमा ि म. १३ न भूको, २ यदि मूको. ३३ नास्ति मूको ४ टितम् वि भ. ६. हेन्द्रस्य वि 1. नाहित वि . लुटितम् वि भ', gr ८. नर्मा वि म १२. भवा वि 9 भमि वि.