पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदै सभाष्यै [अ, ज७, ८३ सु॒दे॒वो अ॒द्य प्र॒पते॒दना॑च॒त् परा॒वते॑ पर॒म गन्त॒वा उ॑ । अघा॒ा शयो॑त॒ नितेरु॒पस्थेऽपै॑नं॒ वृषा॑ रभ॒सासो॑ अ॒धुः ॥ १४ ॥ सु॒ऽदे॒व । अ॒द्य । प्रऽपते॑त् । अना॑वृत् । प॒रा॒ऽवत्त॑म् । पर॒माम् । गन्त॒त्रै ? ऊ॒ इति॑ । अध॑ । शयी॒त । नि ऽर्ऋते । उ॒प॒ऽस्ये॑ । अधि॑ । ए॒न॒म् । घृ॒ । र॒भ॒सास॑ ! अ॒द्यु ॥ १४ ॥ ३७०३ वेङ्कट० अथ परिवूनो वदति पुरूरवा | सुक्रोड पति तब अद्य प्रयतेत् अनाहत् परावतम्' अत्यन्तदूरा दिश गन्तुम् अनशनो महाप्रस्थान कुर्यात् । अथ शयीत 'तत्र अननन् पृथिव्या उपस्थे । अथ एनम् शयानम् का वेगवन्त अयु ' 'सुदेवोऽयोद्वा बघ्नीत प्र वा पतेत् तदन का वा श्वानो वाऽयुरिति हैव तदुवाच' इति वाजसनेयकम् ( माश ११, ५, १,८ ) ॥ १४ ॥ पु॒रु॑वो॒ मा मृ॑थि॒ा मा प्र प॑प्ो मा त्वा॒ वृक॑स॒ो आवास उ क्षन् । न चै स्त्रैणा॑नि स॒ख्यानि॑ स॒न्ति सालावृका हृद॑यान्ये॒ता ॥ १५ ॥ पुरूंरव 1 मा | मू॒था 1 मा 1 म । पू॒प्त॒ । मा । त्वा॒ । वृ॒स । अशिनास । ॐ इति॑ । क्ष॒न् । न । वै । स्त्रैणा॑नि । स॒ख्यानि॑ । स॒न्ति॒ | सानाम् | हृद॑यानि | ए॒ता ॥ १५ ॥ घेट० पुरुख 1 मा निवेथा | मा दा प्रपतमा च त्राम् वृका: अशिवा अदन्तु | न स्खलु स्नैणानि सख्यानि विद्यन्ते स्त्रियो नाम दि सालानुकाणाम् हृदयानि । 'मेतदाहया न वै रमण मुख्यमस्ति पुनर्गदानिदोति हैवेन तदुवाच' इति वाजसनयकम् ( मारा ११, ५,१,९ } ॥ १५ ॥ ★ इति अष्टमाष्टके पञ्चमाध्याय तृतीयो धर्म ॥१ यद्विरू॒पाच॑र॒ मये॒ष्य॑से॒ रानीः श॒रद॒श्व॑सः । घृ॒तस्य॑ स्तोक स॒दह॑ आ तादे॒दं तृष्णा च॑राम ॥१६॥ यत् । विऽरू॒पा । अच॑रम् | मर्येषु । अव॑सम् | रात्रौ । श॒रद॑ । चत्र । 1 । घृ॒तस्य॑ । स्तो॒कम् । स॒वृत् । अह॑ । आ॒स्ना॒म् । तात् । ए॒व | इ॒दम् । त॒नृपाणा | च॒१मि॒ ||१६|| मनुष्येषु बेडर० यत् मानुषसद्द्ववाद् विगतदेवरूपा अचरम चतम् ॥ तदानीम्, भद्दम् एतस्य लोकम् तदानीम् अवमम् रमयित्री धारद मकृतू अक आश्नाम् सेन एन स्टोकेनाइम इत हा मसी चरामि त्रियमाणशरीरा। स्त्रियापि सत्या मयासुनत देवेषु॥ "वा नोरमपमीति ॥ १५ ॥ 1. "वन ·· दि . २-२ तास्वविविधान् इविवि 2, अध्र्यु १. ५ दानीत मूहो. ६६ नारित मूको ●९वि 1. विश्र निधि'. c. A4* A¹. ● भरमाई 11. दं.वि. १२१२. ब