पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ४९, म ४ ] दशम मण्डलम् ३४७५ उद्गीथ० अहम् एव अत्रम् आयुधानाम् अन्यतम कञ्चम् क्वये कवे मेधाविनोऽपि शस्त्रास्त्रज्ञावले * महारवञ्चनकुशलस्यापि स्वभूतम् शिश्रयम् ताडयामि छिनझि चेत्यर्थ । केन । हथे हनने शस्त्रास्त्रमहारैरित्यर्थ | अहम् एव युत्सम् ऋषिम् वज्रम् वा आवम् रक्षामि आभि ऊतिभिः शस्त्रास्त्रप्रज्ञावलविधये सर्वत पाल्ने । अहम् एव शुष्णस्य असुरस्य श्रथिता साइयिता हन्ता सन् वध वज्रम् यमम् शुद्धोऽपि यमिरन सामर्थ्याद् उत्पूर्वार्थे द्रष्टव्य । उद्यमम् उद्यतवानस्मि उच्चै क्षिप्तवानस्मि तस्योपरि । कोदशस्य शुष्णस्य | य शुष्ण न ररे न रातवान् न दत्तवान् । किम् । आर्यम् नाम अर्यस्येदम् "आर्यम् । अर्यस्य त्रिभुवनेश्वरस्य मम नाम इन्द्र इत्येतत् । दस्यवे 'दसु उपक्षये' । शत्रूणा उपक्षपयिने माम् । मत्तोऽन्यो न कश्चिदस्ति इन्द्रनामा | अहमेव इन्द्र इति । बलाभिमानेन मम इन्ता सन्नहम् उच्चैस्तस्योपरि वज्र क्षिप्तवान् शुष्ण तस्य नामापहृतवान् य अस्मीत्यर्थ ॥ ३ ॥ चेङ्कट० अहम् आच्छादकम् शत्रुपुरम् कवये उशनसे शिश्नथम् आयुधै, अहम्' कुत्सम् अरक्षम् एभि रक्षणै, अहम् शुष्णस्य इनथनार्थम् "आयुधम् उदयच्छम् य अहम् न दत्तवान् 'अरिम आर्याणा' दयम् उदकम् असुराय इति ॥ ३ ॥ अ॒हं पि॒तेन॑ वेत॒सू॒र॒भिष्ट॑ये॒ तुग्रं कुत्सा॑य॒ स्मदि॑भं च रन्धयम् । अहं भ॑व॒ यज॑मानस्य राजनि॒ि प्र यद्धरे तुज॑ये॒ न प्रि॒याध॒षे॑ ॥ ४ ॥ अ॒हम् । पि॒ताऽइ॑व । वे॒त॒सून् । अ॒भिष्ट॑ये । तुम॑म् | कुत्सा॑य | स्मऽभम् | च॒ । र॒न्धयम् । अ॒हम् । भु॒न॒म् । यज॑मानस्य । रा॒जने॑ । प्र । यत् । भरै । तुज॑ये । न । प्रि॒या । आ॒ऽघृ॒षै ॥४॥ उद्गीथ० अहम् पिता इव यथा पिता पुत्रान् ससाधयति वशमानयत्यात्मन परिचर्याद्यर्थम् एवम् अहम् वेतसून् बहुवचनसामर्थ्याद् अन पितृशब्देन पुना उच्यन्ते । कार्यकारणयोरभेदोपचारात् । वैतसो राज्ञ पुत्रान् रन्धयम्' अडभावश्छन्दसत्वात् । अरन्धयम् संसाधितवानस्मि स्वचशे कृतवानम्मि । किमर्थम् । अभिष्टये यागाभिमुल्येन मम यनमानायेत्यर्थ । किच तुझम् तुमनामान राजानम् कुत्साय कुत्सय ऋषे अर्थाय स्मदिभम् च प्रशस्यहस्तिन च राजानम् अन्वर्थसज्ञिन रन्धयम् ससाधितवानस्मि कुत्सस्य वशमानीतदानस्सीत्यर्थं । किञ्च अहम् भुवम् भवामि यनमानस्य सर्वस्य एवं स्वभूते रापनि गुणे दोप्ते यज्ञे । अथवा राजशब्द लुप्तभाव प्रत्ययोइन द्रष्टव्य | अहम् भवामि सर्वस्य यजमानस्य राजत्वे ईश्वरत्वे, स्वामी भवामीत्यर्थ । किन्च यन् यदा प्र भरे प्रहरामि शनोरपरि बत्रम् तुनये हिंसनाय, तदा प्रिया मम प्रियाणि देवसौरयानि न आघूत्रे आाधर्पणाय अभिभवनाय शत्रुभ्यो न प्रयच्छामीति शेप ॥ ४ ॥ १. अन्य मुको ६-६ नास्ति विभ २ को ३ नास्ति वि. ७७. चे मुदय वि अ ८-८. १० अनभावाच्छान्दस (च्छादवि अ) सात् मूको ४. नास्ति भूको, स्मार्यो वि अ ५०५. आर्यस्य मूको. ९ अन्वयम् वि अ