पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६६० ऋग्वेदे सभाष्ये [ अ ८, अ ४, व २१० तमोष॑धीर्दधिरे॒ गर्म॑मृ॒त्विये॒ तमापो॑ अ॒ग्निं ज॑नयन्त मा॒तर॑ः । तामेत् स॑मा॒ानं॑ व॒निन॑श्च वी॒रुध॒ोऽन्तरि॑तीच॒ सुव॑ते च वि॒श्वहा॑ ॥ ६ ॥ तम् । ओष॑धी । द॒धिरे॒ । गर्भैम् । ऋ॒त्विय॑म् । तम् । आप॑ । अ॒ग्निम् ॥ ज॒नय॒न्त॒ | मा॒तर॑ । तम् । इत् । स॒मानम् | ब॒निन॑ । च॒ वी॒स् । अन्त ऽ । च॒ । सुन॑ते । च॒ । वि॒श्वहा॑ ॥ वेङ्कट० तम् ओषधी धारयन्ति गर्भम् ऋतौ प्रासम्, तम् अपि च अग्निम् जनयन्ति मातर, तम् एकमेव अरण्ये दाव वृक्षा वैरुष. च तथा गर्भवत्य ओषधय च सुवते सर्वदा ॥ ६ ॥ गतो॑पघृ॒त इष॒तो बरा॒ अनु॑ तृ॒षु यदन्ना॒ वेने॑पद्वि॒तिष्ठ॑मे । आ ते॑ यतन्ते र॒थ्यो॒ यथा॒ा पृथक् शर्धीस्यग्ने अ॒जरा॑णि॒ धक्ष॑तः ॥ ७ ॥ चात॑ऽउपधूत । इ॒रि॒त । षशा॑न् । अनु॑ । शृ॒षु ॥ यत् । अन्नो॑ । चेवि॑षत् । वि॒ऽतिष्ठ॑मे । आ । ते॒ । यत॒न्ते॒ । र॒थ्य॑ । यथा॑ । पृथ॑क् । शधासि । अ॒ग्ने॒ । अ॒जरा॑णि । धर्क्षत ॥ ७ ॥ चेङ्कट० वातेनावधूत कम्पित प्रेषित कान्तान् वनस्पतीन् प्रति क्षिप्रम् यदा स्वम् अनानि व्याप्नुवन् इतस्ततोऽरण्ये गच्छन्मि, तदानीम् आगच्छन्ति, यथा पृथक् रथिन आगच्छन्ति तद्वत, सव तेजा सि 1 अमे | अनराण काष्ठानि दद्दत ॥ ७॥ मे॒धा॒ाक॒ारं॑ वि॒दथ॑स्य प्र॒साध॑नम॒ग्निं होता॑रं परि॒भूत॑मं म॒तिम् । तमिदर्भे हानेष्या स॑मा॒ानमित् तमन्म॒हे वृ॑णते॒ नान्यं त्वत् ॥ ८ ॥ मै॒धा॒ाऽका॒रम् । विदर्य॑स्य । प्र॒ऽसाध॑नम् । अ॒ग्निन् । होता॑रम् । प॒रि॒ऽभूत॑मम् । म॒तिम् । तम् । इत् । अर्भै । ह॒विपि । आ । समानम् | इत् | तम् इत् म॒हे । वृण॒ते ।न। अ॒न्यम्। खत्॥ वेङ्कट० प्रज्ञाया कतारम् यज्ञस्य प्रसाधनम् अग्निम् होतारम् अतिशयॆन परिभवितारम् मन्तारम् वृणीमहे । तम् एव अपहृविपि आ वृणते रिवन सदैव', मइति अपि न अन्यम् त्वत्त वृणत इति ॥ ८ ॥ सामिदनं॑ वृणते त्वा॒ायवो॒ होता॑रमग्ने वि॒दथे॑षु॒ वे॒धस॑ः । यदे॑व॒यन्तो॒ दध॑ति॒ प्रयो॑सि ते ह॒विष्म॑न्तो॒ मन॑वो वृ॒क्तन॑र्हषः ॥ ९॥ च्याम् । इत् । अत्र॑ । वृ॑ण॒ते । वा॒ऽयत्र॑ । होन॑रम् | अ॒ग्ने । वि॒दथे॑षु । उ॒धस॑ । यत् । दे॒न॒ऽयन्त॑ । दध॑ति । प्रयो॑सि । ते॒ । ह॒विष्म॑न्त । मन॑न । वृतऽपि ॥ ९ ॥ बेट० त्वाम् ए यत्र पूर्णते स्वत्कामा प्रयच्छन्ति हवीप तुभ्यम् हविष्मन्त मनुष्य द्वातारम् अग्ने! यज्ञेष्वृत्विज्ञ, यदा देवानिच्छन्त लिनवर्दिप ॥ ९॥ २२. महाते देवासेन वि महान्तमेवान वि गीत रिवि भ. ३२ वि