पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाप्ये [ अ ८, अ ४ व ५ अवरम् च 'परम् च' रक्षस्व | अपि च अन्तरिक्ष परि गच्छ राजन् || दंष्ट्राभिः' अभि सम् धेहि यातुधानान्' ॥ ३ ॥ य॒ज्ञैरिपू॑ः सं॒नम॑मानो अग्ने वि॒ाचा श॒ल्याँ अ॒शनि॑भिर्दनः । ताभि॑वि॑ध्य॒ हृद॑ये यातु॒धाना॑न् प्रती॒चो च॒ाहून् प्रति॑ भयेषाम् ॥ ४ ॥ य॒ज्ञैः । इषु॑॰ु । स॒म्ऽनम॑मानः । अ॒ग्ने॒ । च॒धा । श॒ल्यान् । अ॒शनि॑ऽभिः । दि॒हानः | ताभि॑ । त्रि॒घ्य॒ । हृद॑ये । य॒तु॒ऽधाना॑न् । प्रा॒चः । बा॒हून् । प्रति॑ ॥ म॒धि॒ । ए॒वा॒म् ॥ ४ ॥ बेङ्कट० यज्ञैः दलकरैः वाना च इपूः बक्राः सन्नममानः अग्ने! "तासाम् राल्यान्" अशनिभिः सह दिहानः तीक्ष्णीकुर्वन् ताभिः विध्य हृदये राक्षसान्। ततः प्रतिगतान् एषाम् बाहून् प्रति भद्धि* ॥ ४ ॥ 1 । अग्ने॒ त्वच॑ यातु॒धान॑स्य भिन्ध स्राशनि॒सा हन्त्वेनम् । प्र पणि जातवेदः शृणीहि क्र॒व्यात् ऋ॑वि॒ष्णुर्वि चि॑िनोतु वृक्णम् ॥ ५॥ अग्ने॑ । त्वच॑म् । या॒तु॒ऽघान॑स्य । मि॒न्धि॒ । द्वि॒स्रा । अ॒शनि॑ः । हर॑सा । ह॒न्तु । ए॒न॒म् । प्र । पर्वौणि॑ि । जा॒त॒ऽवे॑द॒ः । शृ॒णहि॒ि । क्र॒व्य॒ऽअत् । ऋ॒त्रि॒ष्णुः । वि । चि॒िनोतु ॥ वृक्णम् ॥ ५॥ चेङ्कट० अप्रै| त्वचम् 'राक्षसस्य भिन्1ि1 हिंसा तव अशनिः तापेन इन्तु एनम् । प्रशृणीहि रक्षमा शरीरपर्वणि जातवेदः ! क्रश्यात् चूकः 'मांसमिच्छन् । विचिनो एनं इतम्, मांस ॥ ५ ॥ सतों 'इति अष्टमाटके चतुयांध्याये पञ्चमो वर्गः ॥ यत्र॒दानि॒ पश्य॑सि जातवेद॒स्तिष्ठ॑न्तमग्न उ॒त वा चर॑न्तम् । यद्वी॒न्तरि॑क्षे प॒थिभि॒ पत॑न्तं॒ तमस्ता॑ विध्य॒ शर्वा॒ शिशोनः ॥ ६ ॥ यत्र॑ । इ॒दाम् । पश्य॑सि । जातवेदः । तिष्ठ॑न्तम् । अ॒ग्ने॒ | उ॒त । वा॒ा | चर॑न्तम् । यत् । वा॒ा । अ॒न्तरि॑क्षै । प॒थिऽभि॑िः । पत॑न्तम् । तम् । अ॒स् । वि॒ष्य॒ | शवो॑ । शिशा॑नः ॥ ६ ॥ पेट० अस्ता निरमियोः । शर्मा शरेणेषुणा | शिष्टं स्पष्टमिति ॥ ६ ॥ उ॒ताल॑ब्धं स्पृणुहि जातवेद आलेभानाह॒ष्टिभिर्यातु॒धाना॑त् । अग्ने॒ पूर्वो॒ नि ज॑हि॒ शोशु॑चान आमाः दिवङ्कास्तम॑द॒न्त्वे: ।। ७ ।। 11. २.वि. ३. नातू वि . f'; ft ². ५. माहिती ६.६. स्वामिवि' ● वेन तिने ९. माहिम को ८.८... इग्निोवि म ४.४ 'धरयामिदिम भ म्यान् f.