पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ८६, म १७ ] दशर्म मण्डलम् न । स । ई॑शे॒ । यस्य॑ । रम्ब॑ते । अ॒न्त॒रा । स॒क्थ्या॑ । कनृ॑त् । स । इत् । ई॑शि॒ । यस्य॑ । रो॒म॒शम् । नि॒ऽसे॒दुप॑ । वि॒ऽजृम्भ॑ते । विश्व॑स्मात् । इन्द्र॑ः | उत्त॑र ॥ बेट० न स जन ईष्टे शक्नोति मैथुन कर्तुम्, यस्य अनस्य शेप । स एव ईशे, यस्य रोमशम् उपस्थ शयानस्य विवृतं विश्वस्माद् उत्तर उत्कृष्ट इति यियासो पत्न्या वचनम् ॥ १६ ॥ न सेशे॒ यस्य॑ रोम॒शं नि॑प॒दुषो॑ वि॒जृम्भ॑ते । सेदी॑रो॒ यस्य॒ रम्ब॑तेऽन्त॒रा स॒क्थ्य॒ा कपु॒द् विश्व॑स्मा॒ादिन्द्र॒ उत्त॑रः ॥ १७ ॥ न । स । शॆ । यस्य॑ । रो॒म॒शम् । नि॒ऽसेदुप॑ । वि॒ऽजृम्भ॑ते । स । इत् । ई॑शि॒ । यस्य॑ । रम्व॑ते । अ॒न्त॒रा । स॒क्थ्या॑ । कपृ॑त् । विश्व॑स्मात् । इन्द्र॑ । उत्तर | वेङ्कट० अथ ता पियासुरिन्द्र आ - न स. ईशे इति ॥ १७ ॥ अ॒यमि॑न्द्र कृ॒षाक॑प॒सः॒ परि॑स्वन्तं॑ ह॒तं वि॑दत् । अमिं सूना नवें च॒रुमादेघुस्यान॒ आच॑तं॒ निश्व॑स्मा॒ादिन्द्र॒ उत्त॑रः ।। १८ ।। अ॒यम् । इ॒न्द्र॒ । वृ॒षाक॑पि । पर॑स्वन्तम् | ह॒तम् । नि॒द॒त् । अ॒सिम् । सू॒नाम् । नत्र॑म् । च॒रुम् । आत् । एध॑स्य । अन॑ । आऽचितम् । श्व॑स्मात् । इन्द्र॑ । उत्तर ॥ अ॒यमे॑मि वि॒चाक॑शत् विचि॒न्वन् दास॒मार्य॑म् । पिनाभित्र अन्तरा सक्थिनी लम्बते कपृत् भवति । यस्य च पतिर्हि इन्द्र बेङ्कट० अयम् इन्द्र] वृषाकपि परस्वन्तम् परस्त्रम् क्षात्मनो विषयेऽवर्तमानम् हतम् विन्दतु, तथा इतस्य विशसनाय असिम् उद्घनम् पाकार्थम् 'नवम् चहम् भाण्डम् , अनन्तर काष्ठस्य पूर्णम् अन च स खम् इन्द्र असि विश्वस्मात् उत्कृष्ट ॥ १८ ॥ ३६६५ १. विविद्धि वि. अ॒यम् । ए॒मि॒ि । त्रि॒ऽचाक॑शत् । वि॒ऽचि॒न्चन् । दास॑म् । आर्य॑म् । पिबा॑मि । प॒क॒ऽसुत्थे॑न । अ॒भि । धीर॑म् | अ॒चाक॒श॒म् । विश्व॑स्मात् । इन् । उत्तर ॥१९॥ 1 उद्घाने भ भाण्ड वि विवाद उत्त॑रः ॥ १९ ॥ चेङ्कट० इन्द्र आइ । अयम् गच्छामि विपश्यन् पृथक् कुर्वन् ससुरम् आर्यम् च । विवामि पाकेन मनसा यस्सुनोति सोम सदीयम् । तथा धीरम् च अभि-पश्यामि यतमानम् । योऽहम् इन्द्र विश्वोत्कृष्ट उतर 'मुविता कल्पयाव ( ऋ १०,८६,२१ ) इत्यनेनाऽयंसमाप्ति ॥ १९ ॥ ५. न पा मूको. २. यियसो दि अ. ३ विवस्तु वि, 'स्म'. न पत्रमण्ड वि', मुन पाण्ड, न्वें