पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये परा॑ देहि शामु॒ल्यै॑ ब्र॒ह्मभ्यो॒ वि भ॑जा॒ वसु॑ । कृ॒त्यैषा प॒द्वतो॑ भू॒ख्या ज॒ाया वि॑श॒ते॒ पति॑म् ॥ २९ ॥ परा॑ । दे॒ह । शा॒म॒ल्य॑म् । ब्र॒ह्मऽम्प॑ ।। भज॒ | वसु॑ । कृ॒त्या । ए॒षा । प॒त्नतो॑ । भूव । आ । जाया । । पति॑म् ॥ २९ ॥ थेट शरीराच्छन्नध्य मलस्य धारकम् शामुल्यम् वस्त्रम् परा देहि विसृज। ब्राह्मणेभ्य प्रयच्छ धनम् । कृया एपा पद्धती भूत्वा पतिम् चाया वासस्तस्मिन्निधत्त इति वधूवास स्पर्शनिन्दार्थमुक्तम्, प्रमादात् स्पृशत अश्रीरा त॒नूभ॑वति॒ रुती पा॒पया॑मु॒या । पति॒र्यो वास॑सा स्वमङ्ग॑भि॒धित्स॑ते ॥ ३० ॥ अ॒श्रीरा । त॒नू । भवति॒ । रुशेती । पा॒पयो॑ अ॒मु॒या । पति॑ । यत् 1 वध्वं॑ । वास॑सा । स्यम् । अम॑म् । अ॒भि॒ऽधित्स॑ते ॥ ३० ॥ येट० श्रीरहिता तन् भवति दीसा पापया अनया वासोरूपया कृत्यया । वाससा स्वम् अङ्गम् परिधातुमिच्छति ॥ २० ॥ इति सष्टमाष्टके तृतीयाध्याये पञ्चविंशो वर्ग १ ॥ [ अ ८, ४३, व ६५ पेर० मा प्रारपन् पर्यवस्थावार "ये आमोदति दम्पती मुगेमार्गे 'अति इतापू' अश्नाच्छन्तु अराश्य ॥ ३२ ॥ ये व॒ध्व॑श्च॒न्द्रं व॑ह॒तुं यक्ष्मा॒ यन्ति॒ जना॒दनु॑ । पुन॒स्तान्॒ य॒ज्ञिया॑ दे॒वा नय॑न्तु॒ यत॒ आगताः ॥ ३१ ॥ ये । वध्वं॑ । च॒न्द्रम् । ब॒ह॒तुम् | यक्ष्मा॑ । यत । जना॑त् । अनु॑ । पुन॒रिति॑ । तान् । य॒ज्ञिया॑ । दे॒वा । नय॑न्तु । यत॑ । आऽम॑ना ॥ ३१ ॥ येङ्कट ये वन सुवर्णरूपम् बहहम् प्रति यक्ष्मा यन्ति जनान् अनु, यक्ष्मान्यज्ञाहां देवा नयतु, यत से ध्यक्ष्मा आगता | इति ॥ ३३ ॥ 1.1 नारियो २. धृतप्रायश्चित्तार्थं आ विशते, यदात्मीय प्रायश्चित्त च ॥ १९ ॥ 'era fr'. मा वि॑दन् परिप॒न्थिनो॒ य आ॒मद॑न्ति॒ दंप॑ती। सुगेभि॑र्दुर्गमतामप॑ आ॒न्तरा॑तयः ॥३२॥ मा । वि॒द॒न् । प॒रे॒ऽपू॒न्थिन॑ । ये । आ॒ऽपीद॑न्ति । दम्प॑ती॒ इति॒ दम्ऽप॑ती । सुझोभि॑ । दु झाम् । अति॑ । इत॒ाम् | अप॑ । द्वन्तु | अरा॑तप ॥ ३२ ॥ तो दुर्गम् पन्धानम् ३३ दमाहामा वि. पति यदि दध्व पुन तान् ४. यसू सी.