पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६३२ ऋग्वेदे समाप्ये [ अ ८, अ ३, व १५. दृष्टादृष्टफलहक्षणम् आ यजम्व आभिमुख्येन मर्यादा वा है अप्रै ! महि महत् द्रविणम् धनं देहि मह्यं तव स्तंत्रे इत्यर्थः ॥ ७ ॥ वेङ्कट० अप्रये स्तोत्रम् मेधाविनः अकुर्वन् । वयं च अग्निम् महान्तं प्रति अत्रोचाम स्तुतिम् | अगे! रक्ष स्तोतारम् युवतम || अग्ने | मद्दद् धनम् आ प्रयच्छेति ॥ ७ ॥ इति अष्टमाष्टके तृतीयाध्याये पञ्चदशो वर्ग: n [ ८१ ] विश्वकर्मा मौन ऋषिः । विश्वकर्मा देवता । त्रिष्टुप् छन्दः, द्वितीया विरारूपा । य इ॒मा विश्वा॒ भुव॑नानि॒ जुहूपे॒ा न्यसी॑दत् पि॒ता न॑ः । स आ॒शिषा॒ा द्रवि॑णमि॒च्छमा॑नः प्रथम॒च्छदव॑सुँ आ वि॑वेश ॥ १ ॥ ★ `यः । इ॒मा । विश्व 1 भुव॑नानि | जुत् | ऋषिः । होत | नि । असी॑दत् । पि॒ता । नः॒ः । सः 1 आ॒ऽशिषः॑ । द्रवि॑णम् । इ॒च्छमा॑नः । प्रथम॒ऽच्छत् । अव॑रान् | आ | वि॒िवेश॒ ॥ १ ॥ उद्गीथ० उत्तरे सूके 'थ इमा विश्वा', 'चक्षुष. पिता' इति सर्वे विश्वकर्मदेवते विश्वकर्मा भीषनो ददर्श । यः विश्वकर्मा प्रजापतिः हिरण्यगर्भायः आदिशरीरः इमा इमानि विश्वा विश्वानि सर्वाणि भुवनानि जुहून् परस्मिसात्मनि प्रक्षिपन् उपसंहारकाले उपसंहर नित्यर्थः, ऋषिः उत्पत्तिस्थितिप्रलय- कालानाम् द्रष्टा परमात्मा होता अप्नो प्रलयकाले सर्वभूतह विमस्य कर्ता नि असोदन निषण्णवन् परमात्मनि स्वयमपि विशीर्णवान् भलोनवानित्यर्थः, पिता जनयिता नः अस्माकं सर्वभूतानाम् । एवमुक्तेन प्रकारेण सर्वभूतानि आत्मानं च परमात्मनि स्वाधिकारे प्रलय नीत्वा ततोऽनन्तरं सृष्टिकाले प्राप्ते सः एव प्रजापतिः हिरण्यगर्भो विश्वकर्माख्यः आशिषा आाशीः शरीरेन्द्रिय- विषयाणां सुखसाधनानामविभागेन अवस्थितानां विभागकरणेच्छा, तथा हेतुभूतया सष्टेः सष्टुमिच्छयेत्यर्थः, अथवा आशिषा मनसा प्रार्थनया, अथवा भोगाभिमुखत्वस्येच्छया द्रविणम् धनं शब्दादि विषयजनित मुसलक्षणम् इच्छमानः अनुभवितुमिच्छन् प्रथमच्छन् प्रथमम् अन्यस्मात् विज्ञानात्मनः 'पूर्व छन्' लिङ्गशरीरेण च भारमनः छाइयिता का शरीरम् अवरान् अस्मान् अर्वाग्वार्तेन. प्राणिनः आ विवेश जीवभावेन आविष्टवान् सदीयशरीरविधारणार्थ सदीयसुमारानुभवायें तान् मृष्ट्या अनुमष्टिवारियर्थः । पूर्वार्धेत प्रत्यम् उक्त्वा उत्तरेण सृष्टिमा पोत्या ॥ १ ॥ पेट भय वाजसनेयकम् -'ब्रह्म वे स्वयंभु तपोऽनप्यत | सर्दक्षत न वै सवस्थानन्त्यमस्ति हुन्ताई भूतेश्यात्मानं जुड़वानि भूसाईन चामनीति समवेंषु भूतेश्वात्मानं हुन्वा ( मारा १३, ७, १, १ ) इत्यादि । "विश्वकर्मा मौदनः सर्वमेधे सर्वाणि भूतानि जुद्रवाचकार "स आत्मानमध्यन्ततो जुहवामबार | तदभिषादिव्येषग्र्भवति॥ (ण १०६) विश्वकर्मा भोवन ऋषिः । यः इमानि विश्वानि भुवनानि अभी १. हो. २०२. माहित मुझे. १०३. निगमोऽयं था. ( १०,२६) द. ४. यान ५. प्रभूको. १. 'बादीनां वि. ८.८. पूर्ववत् हो. fi'; vöfferch hª m. १० सुरक्षा मूहो. ७. मारित हो ११.११. मानिवि का',