पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६२८ ऋग्वेदे सभाध्ये [ अ ८, अ ३ व १४. · · त्वम् येम कारणेन देवाना हुविवेदन परित्यज्य नष्टवानसीत्यभिप्रायः | हे अने 1 एतदद्दम् त्वाम् पृच्ठामि नु क्षिप्रम् महता आदरेणेश्यर्थ अविद्वान् भपानन् अशाइयेनेत्यर्थं कस्मादेव पृच्छामि । यस्मात् अकीलन् विषयेन्द्रियमीडनवर्जित जितेन्द्रिय समित्यर्थ कीळन् देवयाग कर्मणि क्रीडन् परया प्रीत्या देवयागकर्माणि कुवंश्च सन्नित्यर्थ, हरि हरिहरणशील 'सन् देवान् प्रति हवि प्रापणशीतश्च सन्नित्यर्थं, भत्तवे भत्तु देवाना मक्षार्थम् अदन भक्षयन् देवपितृमनुष्यभोजी च सन्नित्यर्थ | वि चत वित्तवान विच्छिन्नवानस्म्यह सोमम् क्थम् । पर्वश पर्वणि पणि विमिव | गाम् इव असि यथा गवादिपचन् अस्याद्यायुध* छिनत्ति, एवम् । यत सोमाभिषर देवार्थं कृतवान् अस्मि, अत कारणात् एव पृच्छामीत्यर्थ ॥ ६ ॥ 1 बेङ्कट० किमर्थम् त्वम् द्वेषु पापम् नोधम् चर्थ अमे। पृच्छामि क्षिप्रम् अहम् त्वाम् अज्ञाननिति साण्डव दहन्तमप्निं पृच्छामि। सोऽयम् अग्भि भगच्छन् गच्छथ हरितवर्णः अत्तव्यम् अदन् काष्ठानि पर्वश विकृन्तति गाम् इव असि ॥ ६ ॥ विभू॑च॒ अश्वा॑न् यु॒युजे वने॒जा ऋजतिभी रश॒नाभि॑र्गृभी॒तान् । च॒क्षदे मि॒त्रो वसु॑भिः सुजा॑तः समा॑नृ पवैभवृधानः ॥ ७ ॥ निर्धूच । अश्वा॑न् । यु॒य॒जे । व॒ने॒ऽजा | ऋजतिऽभि । र॒श॒नाभि॑ । गृ॒भुतान् । च॒क्षुदे । मि॒न । वसु॑ऽभि । सु॒ऽजत | सम् | आ॒नृ॒धे॒ | पत्रे॑ऽभि । व॒नृ॒धान ॥ ७ ॥ उद्गीथ० विपून निविधगमनान् अश्वान् रोहिदाख्यान् युयुजे स्वरये सदा नियुटक्के बनेपा वन पार्थिवविद्युदात्मना जायते इति वनेजाः अभिउकाष्टा रशनाभि प्रप्रहरज्जुभि गृभीतान् गृहीतान् | युक्त्वाऽश्वान् स्ये तेन अश्वयुक्तेन रथेन गत्वा चादे उदिईिसार्थ । हिनन्ति देवशनून् असुरादीन मिन भक्तजनस्निग्ध अनि । अथवा मित्र आदित्य तत्सदशोऽभि | यमुभि देवै सुजात सुपुष्ट शोभनजन्मा वा अग्नि । हिंसित्वा च शत्रून् सम् आमृधे सर्वप्रकारया वृदया सवर्धते पर्वभि पर्वा दियागकाले विसर्थ, वाग्धान स्तुतिभि इविभिन सर्वयनमानै वर्ध्यमान इत्यये ॥ ७ ॥ काष्ठम् उदुक मेघोदरगत तन ऋजीतिभिऋजुगमयिनीभि बेट० विष्वगञ्चनान् अश्वान युके अरण्ये प्रादुर्भूत ऋज्वीमि रशनाभि सहगृहीतानू | शकली- करोति मित्रभूत बमुभि रश्मिभि सुजात समृद्धश्च भवति काष्टपर्वणि वर्धमान ॥ ७ ॥ 'इति अष्टमाष्टके तृतीयाध्याये चतुदशो वर्ग [ ८० ] 'सौचाकोऽविश्वानरो वा ससिर्वाजिम्भरो वा ऋषि १ अग्निदेवता । त्रिष्टुप छन्द | अ॒ग्निः सति॑ि वाज॑भि॒रं द॑दात्य॒ग्निवरं श्रुत्यै कर्मनि॒ष्ठाम् । अ॒ग्नी रोद॑सीन च॑रत् समू॒ञ्जन्न॒ग्निरी वीरक॑क्षं पुरैधिम् ॥ १ ॥ भि अह वि" मद्द भ "दिपश्वांनस्या वि. ● मध्यमान मूका ८. २. नारित मूको ५. दरिवर्ण मूको समि वि. ९०९. नास्ति मूको ३३. नारित वि. ६. सर्व चाजाय ४४. • दिवश्यानस्याथानुपान् वि, सबै चाजमाने वि* अ