पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ ८, अ, ब ८ चेट० अप हत्त राक्षसान् भञ्जवेन कर्मणा तद्वत स्कभायत निरृतिम् यथा निति नेद गच्छति निषेधत च अमतिम् दुर्मतिम् रक्षसाम्, आ मुनोतन अस्माकम् रयिम् च सर्व पुजम् देवप्रीणनम् शब्दम् च भरत अद्रय 1 ॥ ४ ॥ दि॒नश्च॒दा नोऽम॑बत्तरेभ्यो वि॒भ्नना॑ चिद॒ाश्व॑पस्तरेभ्यः । वा॒योश्च॒दा सोम॑र॒भस्तरेभ्य॒ोऽग्नेभि॑दर्च पितृकुत्त॑रेभ्यः ॥ ५ ॥ दिव । चत् । आ । वृ । अम॑वत्ऽनरेम्य | वि॒द॒म्वना॑ । चि॒त् । आ॒श्व॑प ऽतरेभ्य । वा॒यो । चि॒त् । आ । सोम॑र॒भ ऽतरैम्य 1 अ॒ग्ने॑ । चि॒त् । अर्च | पि॒तु॒कृत्ऽत॑रेभ्य ॥ ५ ॥ उद्गीथ० दिव चित् दिवोऽपि सकाशात् व युध्मभ्य प्रावभ्य अतिशयेन आत्मबद्भर अमवत्तरेभ्य आत्मवसरेभ्य नितन्द्रियेभ्य व्यवस्थितेभ्य इत्यर्थ, विश्वना चित् तृतीयैषा ● पञ्चम्यर्थे । विभोरपि सकाशात् आश्वपस्तरेभ्य अतिशयेन क्षिप्रकारिभ्य इत्यर्थ, वायो नित् बायोरपि सकाशात् सोमरभस्तरेभ्य सोमाभिपवाय वेगवत्तरभ्य, अग्ने चित् अनेरपि साक्षात् पितुकृत्तरेभ्य सोमरक्षणस्थानस्य अतिशयेन कर्तृभ्य आ अर्च आभिमुरयेन महताऽऽदरण स्तुतिम् उच्चारयत्यर्थ ॥ ५॥ चे० आदित्याद् अपि अतिशयेन यूयम् बरवद्र्य, सौधन्वनात् विश्वना अपि शीघ्रकर्मभ्य, वायो अपि अत्यन्त सोमाभिषवायें वेगेन युकेम्य । वायोरपि मावाणो वेगरन्तो भवति । तथा अमे अपि अत्य तम् भन्नहृदय स्तुतिम् कुरत ॥ ५ ॥ इति अष्टमाष्टके तृतीयाध्याये अष्टमो वर्गः ॥ सु॒रन्तु॑ नो य॒शस॒ः सोत्लन्ध॑सो॒ो ग्राणो वा॒ाचा दि॒विवा॑ दि॒वित्म॑ता । नरो यत्र॑ दु॒ह॒ते काम्पी॒ मध्वः॑षो॒पय॑न्तो अ॒भितो॑ मिय॒स्तुर॑ः ॥ ६ ॥ मुख्तु॑ । नु । य॒शस॑ । सोतु । अन्स | प्राण | वाचा | दिनितो । दि॒निमि॑ता नर॑ । प॑ । दु॒ह॒ते । बाम्य॑म् । मधु॑ । आ॒ऽघोषय॑न्त । अ॒भित॑ । मिय॒ ऽनुर॑ ॥ ६ ॥ उहीय० · रन्तु भरणहारण कुन्तु इत्यर्थ न अस्माकम् यशसः कीर्ते, निमित्तभूतस्पति शेष सोतु अभिवण कुट्टनम् अधरा अस्य सोमाध्यस्थ प्रावाण याचा स्तुतिलक्षणया, स्तूयमाना इति शेष । कोइया दिविता या आत्मनो विस्ता रविध्या महत्पत्ययें दिविमता दीप्तिमया, शोभनया घेरपर्थ । फ सोमाभिषय कुतु गुणतया यमाना : उपपत – ना मनुष्या ऋषिगाया यह पस्मिन् वैदिस्थान स्थिता मतदने प्रदूरपति वाम्यम् कमनीयम् मधु सोमान्पम् आघोषयता मर्यादया अभितः सवत मिथस्तुर परस्परेण सहकमे कर्तुं त्वरिता श्ययं ॥ ६ ॥ को ४४ माहित भूफो झुका निनिि २ स वनाि 4 दिनु दि भ.