पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्७३, मं ९ ] दशम मण्डलम् ३६०१ उद्गीथ० लम् एतानि पप्रिये पाल्यसि वि नाम विविधानि नामानि नमयन्ति भूतानीत्यर्थ किञ्च यस्त्वम् ईशान सर्वस्य जगत स्वामी, सत्व हे इन्द्र | दधिषे धारयसि । किम् । सामर्थ्याद् वज्रम् । गभस्तौ हस्ते । किञ्च वा त्वामिन्द्रम् अनु मदन्ति सोमेन तृप्यन्तम् अनु तृप्यन्ति देवा. मरुदाय । केन निमित्तेन तृप्यन्ति । शवसा निमित्तेन शनुबलाय योग्यत्रलार्थमित्यर्थ । किञ्च उपरिबुध्धान् ऊर्ध्वंबुभान् स्वर्गे निवद्वान् अवस्थितान् देवान् इत्यर्थं, वनिन चनितॄन् सत सम्भक्तॄन् समवितॄन चकर्थ कृतवानसि निर्गत एव ॥ ८ ॥ चेङ्कट त्वम् एतानि उदकानि वि पूरयसि ईश्वरस्त्वम् इन्द्र | करोपि धन हस्ते | देवा त्वाम् शवसा * अनुष्टुवन्ति । स त्वम् उदकवतो रश्मीन् उपरिदुघ्नान् चकर्थ इति ॥ ८ ॥ च॒क्रं यद॑स्य॒प्स्वा निप॑त्तमु॒तो तद॑स्मै॒ मध्वच॑च्छद्यात् । पृथि॒व्यामति॑पितं॒ यदूध॒ः पयो गोष्वद॑धा ओष॑धीषु ॥ ९ ॥ 1 च॒क्रम् । यत् । अ॒स्य । अ॒प्सु । आ । निऽम॑त्तम् । उ॒तो इति॑ । तत् । अ॒स्मै॒ मधु॑ । इत् । चुच्छृपात् । पृ॒धिव्याम् । अति॑ऽसितम् । यत् । । । । । ओष॑धीषु ॥ ९ ॥ उद्गीध० अस्य तवेन्द्रस्य यत् चक्रम् चक्राद्यायुधम् इत्यर्थ, अप्पु रब्धव्यत्वेन निमित्तभूतासु आ नितम् उता मर्यादया 'मेघ निषण्णमपि अनुप्रविष्ट चेत्यर्थं तत् चक्राद्यायुधम् अस्मै तुम्यमिन्द्राय मधु उदक मेघोइरगतम् इत् चच्छ्यात् इदित्येवायें | चच्छद्यादिति कान्ति- कर्मा । कामयत एव, दातुमिति शेष । तवायुधचेष्टित निष्फल न भवति । तदन्तर्गत मुदकम् अवश्य तुभ्यं ददाति तवायुधम् इत्यर्थ । दत्त च सत् तदुदक त्वम् पृथिव्याम् अदधा दधासि । पर्यायेण ओषधीषु ओपध्यादिस्थावरेषु च दधासि । यत् च अतिषितम् अतिशुद्धम् पय पमोरूपम् उदकम् ऊघ प्रतीति शेप, ऊध प्रदेश इत्यये गोषु · धारयसि त्वम् ॥ ९ ॥ वेङ्कट० आयुधम् 'यत् अस्य इन्द्रस्य अन्तरिक्षे निषण्णम् अपि तत् भायुधम् अस्मै इन्द्राय मधु विमुक्तम् यत् ऊधसो मेघात, शत्रुदकम् गोषु उदक धरा मयति । पृथिव्याम् अभिलपित आपधिषु च अद्धा इति ॥ ९ ॥ अश्वा॑दिया॒येति॒ यद्वद॒न्त्योज॑सो जातमुत एनम् 1 म॒न्योरि॑याय ह॒र्म्येषु॑ तस्यै॒ौ यतः प्रज॒ज्ञ इन्द्रों अस्य वेद ॥ १० ॥ अश्वा॑त् । इ्॒याय॒ । इति॑ । यत् । वद॑न्ति । 'ओज॑स । जानम् | उ॒त | म॒न्ये॒ । ए॒नम् । म॒न्यो । इ॒याय॒ । ह॒र्म्येषु॑ । त॒स्थो । यते । प्र॒ऽज॒ज्ञे | इन्द्र॑ । अ॒स्य॒ | वेद॒ ॥ १० ॥ उद्गीथ० अश्वादियायेति यद् चदन्तीत्यादि कारणधर्माण कार्ये दर्शनाद् योग्य बमको. २ नारित मूको. ५ऊथ प्रदशेष्वित्यर्थ विम. २६ नास्ति वि स. ९९ निगमोऽय था ( ८, २) क्र. ३-३. मेधर्निष मूको. ७ नास्ति वि. अश्व बल- क्रोधादिभ्य ८ ४. अपश्यन् मूको. नास्ति विर अ