पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७२, मे ७ ] दशम मण्डलम् यत् । देवा । अद । सल्ले | सुडसैरब्धा । अति॑िष्ठत 1 अत्र॑ । च॒ । नृत्य॑ताम्ऽग्न। तीव्र । रेणु । अर्पं । आ॒यत॒ ॥ ६ ॥ उद्गीथ० यत् यदा इत्यर्थ, अतिष्ठत स्थितवन्तो यूयम् अन अमुष्मिन् सृष्टिकाले 'हे देवा ! आादित्या | अद् अमुष्मिन् सलिले सुसरब्धा सुष्टु सरब्धात्मान' प्रजासृष्टौ व युष्माक सुष्टु सल्ब्धात्मना सता पादाभिघाताना समत्वेन सम्बन्धी तीन वेगवान् रेणु धूलिशब्दपर्यायवाची पार्थिवो धानु अप आयत अपगत युष्मत्पादत समुत्थित इत्यर्थ । कपामित्र | नृत्यताम् इव यथा नृत्यता कपाचित् पादतम्तीवो रेणुरुत्तिष्ठति एवम् । देवा अपि प्रजासर्गे आदरेण ध्याप्रियन्त इत्यर्थ ॥ ६ ॥ २ चेङ्कट० द्वाभ्यामादित्यान् स्तौति । यदा हे दवाः | अमुष्मिन् सलिले यूर्य सुष्टु लन्धात्मान स्थितवन्त अस्मिन् सलिल नृत्यताम् इव देवेभ्य तवि रेणु अप अगच्छत् इति सूर्याभिप्रायम् ॥ ६॥ , यदे॑वा॒ यत॑यो यथा भुज॑ना॒न्यमि॑न्वत । अत्रा॑ समु॒द्र आ गूळ्हमा सूर्य॑मजभर्तन ॥ ७ ॥ यत् । दे॒वा । यत॑य । यथा । भुव॑नानि । अपि॑न्त्रत I अत्र॑ | स॒मु॒द्रे । आ । गुळम् । आ । सूर्यम् । अज॒भर्तन॒ ॥ ७ ॥ , उद्गीथ० यत् यदा देवा यतय प्रयतमाना लौकिक वैदिककर्मसु प्रवर्तमाना पुरुषा यथा दृष्टादृष्टफल जनयन्ति, एवम् भुवनानि भूतानि प्रा अपिवत सिक्तवन्त क्षरितवन्त जनितवन्त स्थ यूयमित्यथ । अन अस्मिन् भूतसर्गकाले समुद्रे उदक आ गूळ्हम् भावृतम् सूर्यम् आ अजभर्तन आजभर्त समुद्रादाहृतवन्त यूयम् उत्तारितवन्त स्थेत्यर्थ ॥ ७ ॥ · वेङ्कट० यत् दवा, मघा इव उदकै स्वतेजोभि पूरयथ लोकान्, अन समुद्रे गूढम् सूर्यम् सलिलद् आ हृतवन्त प्रातरिति ॥ ७ ॥ अ॒ष्टौ पुत्रासो अदि॑ते॒ जा॒तास्त॒न्वरू॑स्पर । दे॒वाँ उप॒ ये॑त् स॒प्तभिः॒ परा॑ माण्ड मस्यत् || ८ || ३५९५ अष्टौ । पुनास । अदि॑ित । ये । जाता । । । दे॒वान् । उप॑ । प्र । ऐत् । सप्तऽभि॑ि । परा॑ । मार्ताण्डम् । आय॒त् ॥ ८ ॥ । उद्गीथ० अदिते देवमातु अष्टौ पुत्रास पुत्रा य जाता उत्पन्ना तन्व परि अदितिशरीरस्यापरि, सहोदरा इत्यर्थ तथा मध्ये सप्तभि पुत्रै गृहीते १० देवान् इन्द्रादीन् अदिति उप प्र ऐतू 11 नारित वि अ २ सलवता वि ४ समर्पित मुका ५०सी० मूको ● "मर्गे काले मूको १० माहितै वि.. संरब्धाना विभ ६ प्रामम् इति मूको. ७ नास्ति मूको ३. पादगत विर, नास्ति अ. ८. नाहित वि.