पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशम मण्डलम् ३५७५ सू ६९, म ९ ] उद्गीथ त्वं तव अग्ने स्वभूता धेनु मुदुघा सुदोहना हे जातवेद। असञ्चना इव सम्प्रत्यर्थेऽन इवशब्द, इहेव निघेहीति यथा ( तु या ७, ३१ ) । असश्चता अनुपक्षीणा समना समानेन प्राणेन अथवा असश्चता असता, त्वत्तोsम्यन्न न सजतीत्यर्थ , समना समाना तुल्या तवानुरूपेत्यर्थं । अथवा असश्चता इन यथा असके परस्परेण मसलिष्ट द्यावापृथिव्यो तव समाना सबक अमृतस्य दोग्ध्री | यथा समना समाने परस्परेण तुल्य, एव किञ्च त्वम् नृमि यजमानमनुष्य दक्षिणावद्भि यथोक्तदक्षिण हे अने! सुमित्रेमि अस्माभि देवयद्भि देवान् स्तोतु यष्टु चेच्छद्धि इध्यसे सन्दीप्य से हविर्मेि ॥ ८ ॥ वेङ्कट० त्वयि व काचित् धेनु अस्ति मुदुधा जातवेद || सङ्गवर्पितन निस्सद्गच्छताऽऽदित्येन सहता अमृतस्य दोग्ध्री' दीप्ति इव | त्वम् नृभि इति स्पष्टम् ॥ ८ ॥ दे॒वावि॑त् ते अ॒मृता॑ जातवेदो महि॒मानं॑ वाध्यश्च॒ प्र वो॑चन् । यत् सं॒पृच्छ॒ मानु॑पीरि॑श॒ आय॒न् त्वं नृभि॑रजय॒स्त्वावृ॑धेभिः ॥ ९ ॥ दे॒वा । चि॒त् । ते॒ । अ॒मृता॑ । जा॒त॒ऽवे॒द॒ | म॒हि॒मान॑म् । वि॒ाधि॒ऽअ॒इ॑न॒ । प्र । वो॑च॒न् । यत् । स॒मूऽपृच्छ॑म् । मानु॑षी । निश॑ । आय॑न् । लम् । नृऽभि॑ । अजय॒ । साऽवृधेभि ॥ ९ ॥ उद्गीथ० देवा चित् देवा अपि अमृता मरणवजिता हे जातवेद । बाध्यश्व 1 ते तव महिमानम् महत्त्वम् प्र वोचन् प्रकर्षेणोक्तवन्त 'महत्तदुचम्' ( ऋ १०, ५१, १ ) इत्यादिसवादन सुनेन त्वया सह सवादम् कर्तुमिति स्तुवन्त इत्यर्थं । कदा । यत् यदा सपृच्छम् सम्प्रभ सक्षल्प शेष मानुषो विश मनुष्यजाती , प्रतीति शेप मनुष्यलोक प्रतीत्यर्थ आयन् आग , · तदैव च नृभि ऋत्विग्यजमारामनुष्ये सवन्तो देवा, वदेनि सामर्थ्याद् अध्याहार्यम् | त्वम् अजय पितवानसि दुवशत्रून् असुरान् । त्वावृधेभि स्तुतिभि इविर्मेिश्व तव वर्धयितृभि सह तदेतदुतम् 'तदय वाच प्रथम ममीय ' ( * १०,५३,४) इत्यत्रापि ॥ ९ ॥ देवा शव महिमानम् अमृताजातवेद | प्र वोनू, यदा मानुषी सपृच्छम् सम्प्रभम् आयन् | नेतृभिर्देवे सहासुरान् अपय त्वया वर्धिते ॥ ९ ॥ पि॒तेव॑ पु॒त्रम॑निभरु॒पस्ये॒ त्वाम॑ग्ने॒ वध्य॒श्वः स॑प॒र्य॑न् । जुषा॒णो अ॑स्य स॒मिधः॑ यनिष्ठ॒ौत पूर्वी अवनो॒र्वाध॑तथित् ॥ १० ॥ पि॒नाऽङ्गैन । पु॒त्रम् । अ॒नि॒यः॒ । उ॒पऽस्ये॑ । लम् । अ॒ग्ने॒ । ब॒धि॒ऽअ॒श्व । स॒प॒र्य॑न् । ज॒षाण । अ॒स्य॒ । स॒न्ऽऽध॑म् । य॒वि॒ष्ठ॒ । उ॒त । पूवो॑न् । अत्रनो । ब्राध॑त । चि॒त् ॥ १० ॥ •-१ रतो-न्य विका दर्ज ि S. १वै मूको २-४४० "जति विका ऋदि विश देवे २ सममना मू, भि . ३ मास्वि Sites