पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५६० ऋग्वेद सभाष्ये [ अ ८ अ २, व १५ । २ उसा आ अक् । 'उसा' ( निघ २,११ ) इति गोनाम उसा गोसहशीरित्यर्थ तद्वद् जगदुपका रिणीरित्यर्थ । उत् आ अक उद्गता भागे उदकधारा ऊर्ध्व गच्छन्ति । वृष्टिभावेन ॥ ४ ॥ करोति मर्यादया | उपस्तिने मेघस्याध स्थितस्य गत्वा च सस्कारक्षये गुरत्वाद् अध पतन्ति * द्वाभ्याम् वेङ्कट० पणय गा आहय त्रिपु स्थानेषु न्यदधु | तर अवस्तात् स्थिता उस्रा स० स्तोनियाभ्याम् उदात् परस्तान् स्थिता पुन एक्या एव । अथ गुहायाम् तिष्ट ती अनृतस्य तमस सौ बृहस्पति तस्मिन् तमसि ज्योति कर्तुम् इच्छन् तत्र स्थिता उम्रा उत् आ अकरोत् इत्थम् अयम् तिस असुराणा द्वार विवृतवानिति ॥ ४ ॥ वि॒भा पुरै श॒यये॒मपा॑च॒ीं नित्रीणि॑ स॒ाकमु॑द॒धेर॑कृन्तत् । बृहस्पतिरूपसं सूर्य गाम विवेद स्त॒नय॑न्नित्र॒ द्यौः ॥ ५ ॥ 1 नि॒िऽभिवं॑ । पुर॑म् । शयथा॑ । इ॒म् | अपा॑चीम् । नि । त्रीण | सकम् | उद॒धे । अकृन्तत् 1 वृह॒स्पति॑ । उ॒पस॑म्। सू॒र्य॑म् । गाम् । अर्कम् । वि॒वेद | स्त॒नय॑न्ऽध | यो ॥ ५ ॥ उद्गीथ० विभिद्य विदार्थं चज्रेण पुरम् मेघमूर्तिम् अपाचीम् अधोगामिनीम् शयथा । ईम् इति पदपूरण शयनेन सम्मूर्च्छितत्वलक्षणन सयोज्येति शेष । श्रीणि जघनोर शिरासि उदधे उदुवनिधानस्य उदमेघस्य सम्बन्धोनि साकम् सह युगपत् नि अन्तत् निष्कृतवान्— 'निरिछ नवान् निश्छिनत्ति । १°निष्वृत्ते सर्वेस्थाऽऽच्छाद मेघे विनष्ट बृहस्पति उपसम् सूर्यम् व गाम् नृथिवीं च अर्वम् च अर्चमीयमदनक्षत्रतारादिनातम् विवेद वेदयति ज्ञापयति प्रकाशयति । त्रिमित्र | स्तनयन् इव यौ यथा स्तनितशब्द कुर्वन् यो दोस विशुद्रूप पर्जन्य सर्व प्रकाशयति, एवम् ॥ ५ ॥ चेट० विभिय इमाम् अमुरपुरीम् उपशयेन पराइमुखीम् " नि अकृतत् श्रीणि साकम् उद्घ घराद् मघरूपाद् अमुरात् वृस्पति उपमम् मूर्यम् उम्राम् घ तानि ग्रीणि सोऽय मन्त्रम् प्रज्ञापयति थमा स्तनयन् धौ शब्दमिति ॥ ५ ॥ इन्द्री बल र॑सि॒तारं॑ दुधा॑ना च॑र्ता रवैण | म्मेदा॑जिभिरा॒शिर॑मि॒च्छम॒ानोऽरो॑दयद् प॒णिमा गा अमु॑ष्णात् ॥ ६ ॥ 1 इन्द्र॑ष॒म् इ॒हि॒नार॑म् | दुर्घनाम् । वरन || | सैंण स्वेजिऽभि । आ॒ऽशिर॑म् इ॒ष्ट्रमा॑न । अरौदयत् । पणिम् । आ । गा | अमुष्णात् ॥ ६ ॥ २ उद्गमा मुका ३ रोमिनो ४तिकि ५ नम् ● जानो विभ ८ को १०१% निकू पशिनिप्पविभ १. विभ, दद् दि दि. 4 दि fa', "afcafe fa' wr "toda fe'. ११ गुणो कि, "मुसो ९९ विनाम निधि

  • शम 3'1