पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५५८ ऋग्वेद समाप्ये [ ६७ ] अयास्य आद्भिरस ऋपि । बृहस्पतिर्देवता । त्रिष्टुप् छन्द है। इ॒मः॑ धियं॑ स॒प्तशी॑ष्णो॑ पि॒ता न॑ ऋ॒तम॑जातां बृह॒तीम॑निन्दत् । तु॒रीयै स्विज्जनयद्वि॒श्वज॑न्यो॒ोऽयास्य॑ उ॒क्थमन्द्रा॑य॒ शंस॑न् ॥ १ ॥ [ अ ८, अ २, व १५ इ॒माम् । घिय॑म् । स॒प्तऽशी॑णी॒म् । पि॒ता न॑ ऋ॒तऽय॑जा॒ताम् । बृ॒ह॒तीम् । अ॒वि॒न्द॒त् । तु॒री॑ये॑म् । स्त्रित् | ज॒न॒य॒त् । वि॒श्वज॑न्य । अ॒यस्य॑ । उ॒क्थम् । इन्द्रा॑य | शसैन् ॥ १ ॥ उद्गीथ० उत्तरे सूके द्वादश 'इमा धियम्', 'दतौ न वय' इत्यते बृहस्पतिदेवते अयास्य हिरमो ददर्श इमाम् थियम् धी प्रज्ञा | तजन्या स्तुतिमित्यर्थ | सप्तशीष्णम् सप्तच्छन्द- शिरस्काम् विना न अस्माकम् ऋतप्राताम् यज्ञाय समुत्पन्नाम् बृहतीम् मद्दतीम् अविन्दत् बृहस्पत्यर्थं घवान् प्रदशान्तरे "दृष्टवान् । अनया स्तुत्या सप्तच्छन्दोयुक्त्या महत्या मम पिता अङ्गिरा यज्ञे वृहस्पति स्तुतवानित्यर्थ अस्थर स्तुत मत्पितृदृष्टाया तुरीयम् स्वित् चतुर्थ चा नवा चतुर्भागयुक्त वा कृत वेत्यर्थ, जनयत् आत्मान परोक्षीकृत्य ब्रवीति मन्त्रदृक् । पुरुषव्यत्ययो वा कर्तव्य अहम् अपनय जनितवानस्मि दृष्टवानस्मीत्यर्थं, विश्वजन्य सर्वननाय हित अवास्य अयास्यनामाऽहम् उक्थम् स्तुतिनातम् इन्द्राय शसन् इन्द्रस्य परमेश्वरस्य वृहस्पतरर्थाय उच्चारयन्नित्यर्थ ॥ १ ॥ वेङ्कट० शयास्य आङ्गिरस । इमाम् धात्री कर्मणा तनुव' सप्तशिरस्काम् पिता अस्माकम् यज्ञार्थं प्रयाताम् महतीम् लब्धान्। ध्यावार' कमणा वृहस्पति पुत्रमरभवेत्यर्थ । 'सप्तास्यस्तुविजातो रचण' (तैना २,८,२७) इत्युनम् | तुरीयम् नप्तारमपि जनयतु अयम् अस्य उक्थम् ईश्वराय गृहस्पतये शैमन् इति ॥ १॥ 1 पाचनय ऋ॒तं श॑म॑न्त ऋ॒जु दीध्या॑ना दि॒नस्पु॒त्रासो॒ो असु॑रस्य वी॒ीराः । प॒दमोदधा॑ना य॒ज्ञस्य॒ धाम॑ प्रथ॒मं म॑नन्त ॥ २ ॥ ऋ॒तम् | शस॑न्त । ऋ॒जु | दीघ्घना | दे॒व । पुनास॑ । असु॑रस्य | वी॒रा । वित्र॑म् । प॒दम् । अङ्गैरम | दधा॑ना । य॒ज्ञस्य॑ धामै | प्र॒य॒मम् | म॒न॒न्त॒ ॥ २ ॥ 4 1. माहित] मूको २. दिनका ि उद्रीय मनम् शमन्त सदा नुवन्त ऋनु अशिाम् अकुटिलम् दांच्याना ध्यायन्त सदा चितयन्त दिव दीप्तस्थान धुलोकस्य था अमुरम्य प्राणत्रत प्रभावतो या पुत्राम पुत्री यौरा विकाता वित्रम् मेधाविन सर्वनम् पदम् स्थानम् अमर्यास्यम् अङ्गिरस मनमा पारप घ्यायन्त दरयर्थ, यक्षम्य धाम स्थानम् प्रथमम् भारमाध्यम् मनन्त ज्ञातत्रग्सः साभारतम् इत्यये ॥ २ ॥ दयानाः ५ कृयारि नगर ९ि मध्यन् . ३ दमयविं ६. नुरि का · हरे बन् गन् ि