पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू. १०१, मं ८ ] अर्म मण्डलम् आ । मे॒ । वसि । उत्ऽय॑ता । द्यु॒मऽत॑मानि । कर्त्वा । उ॒भा । यात॒म् । ना॒ास॒ख्या । स॒जोष॑सा । प्रति॑ । ह॒न्यानि॑ । वी॒तये॑ ॥ ७ ॥ धेङ्कट० या यातम् मे चनांसि उद्यनानि च दीप्ततमाति कमांणि उभो सहतौ नासत्यौ!!, प्रति गच्छतम् इव्यानि च भक्षणाय इति ॥ ७ ॥ स॒तं यमर॒क्षसः॑ हवा॑महे युवाभ्यां वाजिनीवसू । प्राची॑ीं हो प्रति॒रन्ता॑यितं नरा गृणाना जुमद॑ग्निना ॥ ८ ॥ रा॒तिम् । यत् । वा॒म् । अ॒र॒क्षस॑ग् । हवा॑महे । यु॒ग्राभ्या॑म् । वा॒जिनी॑व॒सु॒ इति॑ वाजिनीऽवसू । प्राची॑म् 1 होत्रा॑म् । प्र॒ऽति॒रन्तौ । उ॒तम् । नरा । गुणाना । ज॒मवा॒ऽअ॑ग्ना ॥ ८ ॥ वेङ्कट० दानम् गत् युवयोः सम्बन्धि रक्षोवर्जितम् हवामदे इति । एतदेवाह - हवामहे युवाभ्याम् क्रियमाणाम् रातिम् हे अझधनौ ! इति । तदान भाङ्मुखाम् स्तुतिम् वर्धयन्ती लागतम् नेवारी ! स्तूयमानी जमदग्निना इति ॥ ८ ॥ आ नो॑ य॒ज्ञं दि॑वि॒स्पृशं॒ बायो॑ य॒ाहि॑ि सु॒मन्म॑भिः । अ॒न्तः प॒वित्र॑ उ॒परि॑ श्रीणा॒ाने॒नो॒यं शु॒क्रो अ॑यामि ते ॥ ९ ॥ आ । नः॒ । य॒ज्ञम् । दि॒वि॒ऽस्पृश॑ग् । वाय॒ इति॑ । य॒हि । सु॒मन्म॑ऽभिः ॥ अ॒न्तरि॑ति॑ । प॒विने॑ । उ॒परि॑ । श्रीशा॒नः । अयम् । शुक्रः | अ॒यामि॒ । ते॒ ॥ ९ ॥ 1 बेङ्कट० ला यादि अस्माकम् यज्ञम् देवान् स्पृशम्तम् वायो | सुष्टुतिभिः शुश्रूषिताभिः | पवित्ररूप मध्ये उपरि श्रीयमाणो निषिध्यमानः भयम् सोमः नियत मासीद तुभ्यम् इति ॥ ९ ॥ चैत्य॑ध्व॒र्युः प॒थिभी॒ रज॑ष्ठैः प्रति॑ ह॒व्यानि॑ वी॒तये॑ । अर्धा नियुत्व उ॒भय॑स्य नः पिव शुद्धिं सोमं गवशिरम् ॥ १० ॥ पेति॑ । अ॒ध्व॒र्युः । पृथि॒ऽभैः । रजिष्ठै । प्रति॑ि । ह॒न्यानि॑ । वी॒तये॑ । अधि॑ । नि॒युत्ह्वः 1 उ॒भय॑स्य । नः॒ पवा॒ | शुचि॑म् | सोम॑म् | गॊोऽओशिरम् ॥ १० ॥ 1 वेङ्कट० गच्छति अध्वर्युः हविर्धानात् ऋतमैः मार्गेः प्रति नयति च हवींषि सत्र भक्षणाय भय नियुत्वः 1 उभयविधम् अस्माकम् पिब सोगम् | उमयविधावमेव दर्शयति - शुचिम् सोमम् गोमिथितम् चेति ॥ १० ॥ " इति पहाटके सप्तमाध्यादे सप्तमो वर्गः ॥ ३. 'खाः रि २. सम्बन्धिनम् मि. १. पारित वि. ५.अनुर्वि 4. मारिधिमूहो. ८.८ गारित मूको, ४. विभ