पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू१०१, १] अथ मण्डलम् तथेति विष्णुस्तन्चके दौमास्य चिवर ददौ । तदेतदखिर प्रोक 'ससे विष्णो' इति त्वचा" (वृदे ६६१०१-१२४ ) ॥ इति । चेट० 'ससे विष्णो त्वम् अत्यन्तम् विफमस्व | द्यौ । देहि अवकाश वज्रस्य विष्कम्भनाय । हुनाव त्वम् च भइम् च 'विष्णो वृत्रम् | रिणचान गमयाव वृत्रावधान् सिन्धून् । उ इमे सिन्धव इन्द्रस्य प्ररावे विसृष्टा यन्तु इति ॥ १२ ॥ 'इवि दाष्टके सप्तमाध्याये पचमो वर्ग है | [ १०१ ] जमदनिर्मार्गव ऋषि । मिनावरणी देवता, पञ्चम्या मित्रावरणादित्या, पष्ठया भादित्या, सप्तम्यएम्यो अश्विनी नवमीदशम्यो घायु एकादशीद्वादश्यो सूर्य प्रयोदश्या उपा सूर्यप्रभा वा चतुर्दश्या पवमान, पञ्चदशीपोडश्यो गौ। प्रथमाहितीये अमाथ (=प्रथमा वृदती, द्वितीया सतोबृहत्ती) तृतीया गापजी, चतुर्थी सतोबृहती, पक्षम्यादित्रयोदश्यता भगाय (= विषमा नृत्य, समा सत्तोवृहत्य ) [अन्त्यास्तिस्त्रास्त्रष्टुभ ऋध॑मि॒त्या स मत्यै॑ः शश॒ने॑ दे॒वता॑तये । यो नून॑ मि॒त्रानरु॑णाव॒भिष्ट॑य आच॒क्रे ह॒व्यदात॑ये ।। १ ।। ऋ॒ध॑क् ॥ इ॒त्था । स । गत्यै॑ । श॒श॒मे । दे॒वता॑तये॑ । य । नू॒नम् । मि॒त्रावरु॑ण । अ॒भिष्ट॑ये । आ॒ऽव॒ने । ह॒म्पदा॑तये ॥ १ ॥ बेट० जमदनिर्भार्गव । सायम् इत्थम् स मनुष्य यशाय दविसकरोति, क्षिप्रम् मिनावरुणौ अभिमतसिद्धपर्थम् अभिमुखौ करोति यजमानाय ॥ १ ॥ चर्षिष्ठश्चत्रा उरु॒चक्ष॑सा॒ा नरा॒ राजा॑ना दीर्घथुर्त्तमा । ता बहुता न स रथर्यतः सारुं सूर्य॑स्य र॒श्मिः ॥ २ ॥ वर्षिष्ठऽक्षत्रौ । उ॒रु॒चक्ष॑सा । नरो । राजा॑ना । दीर्घश्च॒वत॑मा । सा । बा॒हुता॑ । न । इ॒सना॑ । र॒थय॑त । स॒म् | सूर्य॑स्य | र॒श्मिभि॑ ॥ २ ॥ घे० अतिशयन बृद्धबली महादर्शनी नेवारी राजानी अतिशयेतो भुजौ इवनर्माणि प्राप्त साम् सूर्यस्य रश्मिभि । यथा भु सह कर्म अतिशत इति ॥ २ ॥ म यो चाँ मित्रावरुणानि॒रो दू॒तो अद्र॑वत् । अय॑ःशर्पा मरधुः ॥ ३ ॥ प्राय । बाम्। गिठानहणा ॥ अजिर | दूत | अत् । अय॑ ऽशीर्पा | मरघु ॥ ३ ॥ । 1 २९२७ म समय वि ७ अनिश विक! ८. तद् वि. ३. कदम्भूको. 11. नास्ति मूको. २-२ वियो। ५. वि. नाहित गुफो ४. राक वि.