पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टम भण्डलम् यमि॑न्द्र॒ दधि॒षे त्वमवं॑ गा॑ भा॒गमव्य॑यम् । यज॑माने सुन्व॒ति दक्षि॑णावति॒ तस्मि॒न्तं धे॑हि॒ मा पर्णी ॥ २ ॥ यम् । इ॒न्द् । द॒धि॒षे । त्वम् । अश्व॑म् | गाम् | भागम् । अव्य॑यम् । यज॑माने । सु॒न्त्र॒ति । दक्षि॑णाऽवति । तस्मि॑न् । तम् । धे॒हि॒ । मा । प॒णौ ॥ २ ॥ शु९०५ मे २ ] चेट० यम् इन्द्र ] धारयसि त्वम् अश्वम् गाम् धनम् अपि श्व अव्ययम् तम् सर्वम् तस्मिन् सुन्वति दक्षिणावति यजमाने घेहि मा पणौ । पणिः पणनात्, अयष्टा जनः ॥ २ ॥ य इ॑न्द्र॒ सस्त्य॑त्र॒तो॑ऽनु॒ष्वाग॒मदे॑वयुः । स्त्रैः प एर्वैर्मुमुर॒त् पोष्य॑ र॒यिं स॑नु॒धे॑हि॒ तं तत॑ः ॥ ३ ॥ यः ॥ इ॒न्द्र॒ । सस्ते॑ । अ॒ह॒तः । अ॒नु॒ऽस्वाप॑म् । अदे॑वऽयुः ॥ स्वैः । सः । एवैः । मुमु॒र॒त् । पोष्य॑म् । र॒यिम् । स॒नु॒तः । धे॒हि॒ । तम् ॥ तत॑ः ॥ ३ ॥ श्रेङ्कट० यः इन्द्र | स्वपिति अग्रतः भूत्वा अनुवृत्तस्यां यथा तथा स्वपिति अदेयकामः सर्वेश्व गमनै: मारयतु विनाशयतु सः पोष्यम् धनम् । ततः तम् अन्तहि देशे स्थापय ॥ ३ ॥ २९१३ यच्छ॒क्रासि॑ परा॒वति॒ यद॑र्या॑वति॑ वृत्रहन् । अत॑स्त्या ग्रीभि॑िद्यु॒मदि॑न्द्र के॒शिभिः॑ि सु॒ताव आ विवासति ॥ ४ ॥ यत् । श॒क्र 1 असि॑ । प॒रा॒ऽवति॑ । यत् । अ॒र्बा॒ऽवति॑ । वृ॒न॒ऽह॒न् । अत॑ः । त्वा॒ । गा॒ऽभिः । द्यु॒ऽगत् । इन्द्र॒ । केशिऽमि॑ः । स॒नवः॑न् ॥ आ । वि॒वा॒शस॒ति॒ ॥ ४ ॥ येट० ववि शक | भवसि दूरे, यदि था अन्तिके ऋहत् || 'सात देशात् स्वस्तुतिभिः दिवं प्रति गच्छन्दिः इन्द्र! फेसिभिः सधैः यजमानः आ गमयति ॥ ४ यद्वासि॑ रोच॒ने दि॒वः स॑मु॒द्रस्याधि॑ वि॒ष्टापि॑ । यत् पार्थि॑वे॒ सद॑ने वृत्रहन्तम॒ यद॒न्तरि॑षु॒ आ ग॑हि ॥ ५ ॥ 1 } यत् । च॒ा । अति॑ । रो॒च॒ने । दे॒वः सु॒मु॒द्रस्य॑ । अधि॑ वि॒ष्टप पत् । पार्थि॑त्रे । सद॑ने । वृ॒त्र॒हुन्नम् । यद । अ॒न्तरि॑क्षै। आ| गृहि ॥ ५ ॥ पेङ्कट० यत वा भवसि दीहो धुलोकस्य, यद्वार समुद्रस्य विपि सद् सम्पदे मिलिए स्थाने, यदि वा पार्थिवे स्थाने नहन्तम , यदि या अन्तरिक्षे आग ॥ ५ ॥ " इति पहाटके पष्ठाध्यायै पदनिशो वर्गः ॥ भायर्य वि भर्म र २ 'नुनतस गुफो. ३.१,१६७१० ४.४. महान् देशान् ०७. गावि मूको, मूको. ५. इन्द्रम् भूको. ६. या मो भर- ३६४