पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९६, १२] भटम लम् पेंट होने उपमानाम महसे युति मापय यथा पथिकम् नदीनाम् पारम् हुणा प्रापयन्ति । गमय पुत्रार्थम् आत्माध नि खुश धाम भरमार्न स्तुतिमिन्द प्रति गमयेश्ययं । था विश्रुतस्य जुटतरस्य इन्द्रस्य भूत प्रशया कर्मणा वा पर्याप्त वितरिष्यति ॥ ११ ॥ नवि॑विद्द् यत् त॒ इन्द्रो जुञपत् स्तुहि सुष्टुतिं नम॒सा वि॑िवास । उप॑ भूप जरत॒र्मा रु॑ण्यः वा वा कुविद॒ वेद॑त् ॥ १२ ॥ तत् । पि॑नि॒ड्ढि | यत् । ते॒ । इन्द्र॑ | जुजो॑षत् | स्तुहि | सु॒ऽस्तुतिम् । नम॑सा । आ । वि॒नास॒ | उप॑ ॥ भुव॒ । ज॒रि॑त॒ 1 मा । रु॒रु॒ण्य॒ । अ॒वय॑ | गच॑म् | कुनि ॥ अ॒द्ध | बेद॑त् ॥ १२ ॥ ० सन्कुर, सत सय रुभूतम् इन्द्र स्वीकुद | स्तुहि सुस्तोत्रम् इन्द्र | हविया रुवण्य मा रोदी धनाभायात् । श्रावय परिचर | उपभच जरित स्थल | इन्द्रम् वाचम् ॥ १२ ॥ अव॑ ह॒प्सो अ॑शुमती॑मतिष्ठदिया॒नः कृ॒ष्णो द॒शभि॑ः स॒हस्रैः । आय॒त् तमिन्द्र॒तः॒ शच्या॒ धम॑न्त॒मप॒ स्नेहि॑तीर्नृमण अघच ॥ १३ ॥ अरे॑ । इ॒प्प । अ॒शुऽमतो॑म् ॥ अ॒ति॒ए॒त् । इ॒या॒ान । कृष्ण । द॒शऽमि॑ । स॒हस्रै । आष॑त् । तम् 1 इन्द्र॑ 1 शच्य| | धम॑न्तम् | अपे। लेहितः । सुमन । अघत्त॒ ॥ १३ ॥ घेङ्कटव यथा इन्द्र कृष्णासुर जघान तत् अस्मिन् तृचे वदति - द्रप्स हुए गच्छति इति अय अतिष्ठत् द्रुत गच्छन् अनुमतीम् नाम नदीम् अन्वीयमान कृष्ण दशभि कसुराणाम् सहये । तम् सभ्यगच्छत् ३८. भज्ञानेन अन्तरदके वर्तमानम् उच्छ्रदसन्तम् । अथ अप स्वोद्दिति नृमणा तस्यानुचरा व इतवान् इति यदायूचेति । स्नहतिबंधकमंसु (निघ २,१९ ) पठित अप अघत्त हिंसिनो सेना नृमणा इन्द्र नृषु म अधडा * ( कौ १,३२३) इति इग्दोगा पठति । बदानीं तम् एव द्रुतपदगतम् अपाधच इत्यर्थ ॥ २३ ॥ स्य सवतीति । द्र॒प्सम॑पश्यं॒ नियु॑णे॒ चर॑न्तग्नुपड॒रे न॒द्य अंशु॒मत्या॑ः। भोन कृ॒ष्णम॑नतस्य॒त्रा॑स॒मिष्या॑मि वो वृषो यु॒भ्य॑त॒ाज ॥ १४ ॥ इ॒प्तम् । अप॒श्प॒म् । विषु॑णे । चर॑न्तम् । उप॒ऽव॒रे । न॒द्य॑ 1 अ॒शुममा॑ । नभ॑ । न । कृ॒ष्णम् । अव॒त॒स्प॒ऽवास॑न् । इया॑म । च॒ । वृष॒ण॒ । यु॒ध्य॑त । आ॒जो ॥ १४ ॥ येङ्कट तुरीथपावो मारुत । उत्तरा ऐन्द्रामार्हस्पत्या मारत प्रति यथा इद्र उवाच सद् मन्त्र की त्येते --द्रप्सम् अहम् अपश्यम् विश्वगळने देशे नरन्तम् अनुममा नया उपहरे पयत्पितरस्मेति तिरस्यति ५ तेहविव गुको ६मदशाम्भूको, २ ६५ मूको. ३ "दीद मूनो ४. धनुद्रभूको. ७ र मूको. ८. गणमिति शेष |