पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२५ मे ३४] अटमं मुण्डलम् ० स्मात् खम् इमान् पियसि सोमान्, अतः उप आयाहि इति ॥ ३३ ॥ इन्द्र॑ इ॒पे द॑दातु न ऋभु॒क्षण॑मू॒भुं र॒यिम् । वा॒ाजी द॑दातु वा॒जिन॑म् ॥ ३४ ॥ इन्द्र॑ः । इ॒षे। इ॒द॒ातु । नः॒ । ऋ॒भुक्षण॑म् ॥ ऋ॒भुम् । र॒यिम् । वा॒जी । द॒स्तु॥ वा॒जिन॑म् ॥ ३४ ॥ चेङ्कट० इन्द्रः मन्नार्थम् अस्मभ्यं महान्तम् नाभुम् देवं अच्छतु दातारम् । तथा बळबान् इन्द्रः बलवन्तम् अहवन्तं वा कनीयांसम् च प्रयच्छतु' इति ॥ १४ ॥ इति पष्ठाष्टके पष्ठाध्याये सप्तविंशो वर्गः ॥ [ ९४ ] "बिन्दुः घूतदक्षो या शाहिरस ऋषिः । मरुतो देवता। गायत्री छन्दः । गौर्ध॑यति म॒रुतो॑ श्रुव॒स्युर्मा॒ता म॒घोना॑म् । यु॒क्ता वह्वी रथा॑नाम् ॥ १ ॥ गौः 1 ध॒य॒ति॒ । म॒रुता॑म् । श्र॒व॒स्युः । मा॒ता । म॒धोना॑म् | यु॒क्ता । वह्निः । रथा॑नाम् ॥ १ ॥ चेङ्कट० बिन्दुः आाङ्गिरसः। धनत्रताम् महताम् माता गौः सोमं पिपति अञ्चकामा | युक्ता वोढ़ी" रथानाम् भवति सेयम् इति । माहां सूक्तम् ॥ १ ॥ 1 यस्या॑ दे॒वा उ॒पस्थे॑ प्र॒ता विश्वे॑ धा॒रय॑न्ते | सूर्या॒मासा॑ ह॒शे कम् ॥ २॥ पस्मा॑ः ॥ दे॒वाः। उ॒पऽस्थे॑ । श॒ता । विश्वे॑ । धा॒रय॑न्ते । मूर्या॒मा । दृ॒रो । कम् ॥ २ ॥ घेङ्कट० यस्याः गोः उपस्थे विश्वे देवाः वर्तमानाः कर्माणि धारगन्ते । यत्या वा उपस्थे सूर्या चन्द्रमसौ वर्तमानौ दर्शनाय भवतः ॥ २ ॥ तत् सु नो विश्वे॑ अ॒र्य आ सदा॑ गृणन्ति का॒रवः॑ । म॒रुतः सोम॑पीतये ॥ ३ ॥ तत् ॥ सु । नः॒ः । विश्वे॑ । अ॒र्यः । म | सदा॑ गृण॒न्ति॒ । का॒रवः॑ः 1 रु॒हत॑ः । सोम॑ऽपत्तथे ॥ ३ ॥ बेङ्कट० तत् सुष्टु अस्माकम् सदा विश्वे अपि गताः आ गुणन्ति स्तोतारः | मरुतः सोमपानाव भाद्रातच्या इति ॥३॥ अस्ति॒ सोमो॑ अ॒यं सु॒तः पिच॑न्त्यस्य म॒रुत॑ः । उ॒त स्व॒राजो॑ अ॒श्विना॑ ॥ ४ ॥ अस्ति । सोम॑ः ॥ अ॒पम् । सु॒तः । पिव॑न्ति । अ॒स्य॒ । म॒रुत॑ः । उ॒त । स्व॒ऽराज॑ ॥ अ॒श्विना॑ ॥४॥ वेङ्कट० विद्यते अयम् सोमः अभियुतः । विमन्ति च एर्न माध्यन्दिने सचने मरुतः स्वयं दीप्ताः । अश्विनौ च पिवतः ॥ ४ ॥ २. य ति मूको. १. वनन्तः मुको २ : ग्रूको सूको ६. न्तिमुको. घ. ४४. मास्ति मुको. ५. पणे मूको,