पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८९७ अभं मण्ड ९३, १ ] वि॒रा यो न म॑भृ॑त॒ः सन॑लो अन॑पच्युतः । वक्ष ऋ॒वो अस्तुतः ॥ ९ ॥ गिरा | वने॑ । न | सम्ऽमृत । स‡ळ । अन॑पयुत । य॒क्षे | स॒प्य | अस्तृ॑त ॥ ९ ॥ पेटत्या स्तोतृभि’ युधन्य कमभि सम्पूत उत्पादित सहित अनपच्युत चहृति महानू (तुन ३,३ ) युद्धेसित ॥ ९ ॥ A दुर्गे चि॑िन्नः सु॒गं कृ॑धि गृण॒ान इ॑न्द्र गिर्वणः । त्वं च॑ मघव॒न् वः ॥ १० ॥ दुःगे। चि॒ित्नु । सु॒ऽगम् । कृषि | गृणा | इन्द्र | गिर्वण ॥ त्वम् । च॒॥ म॒घऽय॒न् । वच॑ ॥ १०॥ ० दुर्गे अपि भस्माकम् सुगम् पथानम् कृधि स्तुयमान इन्द्र गिर्वण ।। त्वम् धेतू मघवन् | अस्मान् कामयेथा ॥ १० ॥ > " इति पहाटके पाध्याये द्वाविंशो चगं ॥ यस्य॑ ते॒ नू चि॑द॒ादिशं॒ न मि॒नन्त स्व॒राज्य॑म् | न दे॒वो नाभि॑गुर्जनः ॥११॥ यस्ये॑ । ते॒ 13। चि॒त्। आ॒ऽदश॑म् । न । मि॒नन्त स्व॒राज्य॑म् न । दे॒व ।न। अभि॑ऽय॒ । जन॑ ॥११॥ येट० स्य सब अय पुरा भाशाम् न हिंसन्ति, स्वराज्यम् च । न दव अष्टतगमन मनुष्य | वीर अघुतगमना भवति ॥ 11 ॥ न अपि अघा॑ ते॒ अम॑तिष्कृ॒तं दे॒वी शु॒ष्मँ सपर्यतः । उ॒मे सु॑शिय॒ रोद॑सी ॥ १२ ॥ + अध॑। ते॒। अप्र॑तिऽस्तु॒त्तम्।दे॒वी इति॑ । शुष्म॑म् स॒पर्यंत । उ॒भे इति॑ सु॒शिप्र॒ । रोद॑सी इति॑ ॥ १२ ॥ येङ्कट० अथ ते मप्रतिकृत शत्रुभि देग्यौ धावापृथिव्यौ उम पूज्यत बळम् है सुहनो ॥ १२॥ रोहिणीषु च । परु॑ष्णीषु रुश॒त् पय॑ः ॥ १३ ॥ त्वम् । ए॒तत् । अ॒धार॒य॒ । “कृष्णानु॑ 1 रोहि॑णाषु । च॒ । परुष्णीषु 1 रुशेत् । पर्य * ॥ १३ ॥ व रोहिणी च । वरुण्णी पर्ववती' इवि धारयसि कृष्णास ८० स्वम् एतत् पय यास्क ९८१६) पर्ववतीपु गोपु श्रघम् इति ॥ १३ ॥ धारयः t नि येरथे॑ चि॒पो विश्वे॑ दे॒वासो॒ो अन॑मुः । वि॒द॒न्मृ॒गस्य॒ तो अर्मः ॥ १४ ॥ नियत् । अर्हे । अर्ध । विश्वे देवा | अमु | नि॒दत् | भुग | तान् | अम॑ ॥१४॥ वेङ्कट० वि अमु या अह् ॥ १४ ॥ २ सम्मको ७७ नास्ति मुको १ रतोसम्मको भूको ६ नास्ति भुको ऋ १६२, ६, ८, ३२, १५१०,४९,१० ३ "बच्चु मूको ८ उभौशुभे १३ "द मूको 22 महत् गुको ९ यन्त को कन्न्द्र [१०][१०] [६]