पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् ९३, ७ ] अटमै मण्डलम् त्पमु॑ चः सत्र॒ासाŸ चिश्वा॑सु गी॒र्ध्वाय॑तम् | आ च्या॑वयस्य॒तये॑ ॥ ७ ॥ त्यम् । ऊ॒ इति॑ । यः॒ः । स॒त्राद॒सह॑म् | विश्व | गृ॒र्षु । आऽय॑तम् । आ । व्य॒त्रसि॒ | उ॒तये॑ ॥७॥ वेङ्कट सम्] एप युष्माकम् बहुसदनम् सर्वेषु स्तोत्रेषु वितम् आगमय रक्षणाय ॥ ७ ॥ यु॒ध्मं सन्त॑मन॒र्वाणि॑ सो॑म॒पामन॑पच्युतम् । नर॑मव॒ार्यक्र॑तुम् ॥ ८ ॥ यु॒ध्मम् । सन्त॑म् । अ॒न॒र्चाण॑म् । सोम॒ऽपाम् । अन॑पऽच्युतम् । नर॑म् | अ॒वार्यऽर्ऋतुम् ॥ ८ ॥ चेङ्कट० योद्धारम् सन्तम् अमत्युतम् अन्यैः सोमस्य पावारम् अनस्च्युतम् समामे नरभू अवार्थकर्माणम् ॥ ८ ॥ २८९१ । 1 1 शिवा॑ ण इन्द्र रा॒य आ पुरु वि॒द्वाँ ऋचीपम । अवा॑ नः॒ः पार्थे धने॑ ॥ ९ ॥ शिक्ष॑ । नः॒ः । इ॒न्दू । रा॒यः । आ । पुरु | वि॒द्वान् । ऋ॒ची॑ष॒म॒ | अवं॑ । नः॒ः 1 पाँये॑ । धने॑ ॥९॥ बेङ्कट० प्रयच्छ अस्मभ्यम् इन्द्र धनानि थाहत्य यहु सर्वेशः स्वम् हे तुझ्या सम!। रक्ष अस्मान् पारभवे शत्रुषु स्थिते धन आजिद्दोर्पिते ॥ ९॥ अतंचिदिन्द्र ण॒ उपा या॑हि श॒तवा॑जया । इ॒पा स॒हस्र॑वाजया ॥ १० ॥ अत॑ः । चि॒त् । इ॒न्द्र॒ । नः॒ः । उप॑ । आ । य॒हि॒ । श॒तऽवो॑जया । इ॒पा । स॒हस्र॑ऽत्राजया ॥ १० ॥ रेलूट० अस्मात् अन्तरिक्षात, त्वम् इन्द्र | शत्रुयानाद् वा अस्मान् उप आ गच्छ बन्नेन बहुबलैन अपि च बहुभिः क्षमाः (?) युक्तेन इति ॥ १० ॥ इति पहाटके पाये थोडशो वर्गः ॥ अया॑म॒ धीव॑तो॒ थियोऽवि॑द्भिः शक्र गोदरे | जये॑म पृत्सु र्वजिवः ॥ ११ ॥ अया॑म । धीऽत्र॑तः । घियैः । अवैऽभिः । शत्रू | गोऽदरे | जये॑ग । पूत्ऽसु । थुनि॒िऽव॒ः ॥ ११ ॥ 1 पेट० युद्धार्थ गच्छामः वयं "कर्मचन्तः कर्माणि अवैः' शक | गवां दारपितः ! | यन्त्र शत्रुम् जयेम चनिन् ! सद्‌माभेषु ॥ १३ ॥ व॒यमु॑ त्वा शतक्रतो॒ गावो॒ न यव॑से॒ष्वा । उ॒क्थेषु॑ रणयामसि ॥ १२ ॥ श्र॒यम् । ॐ इति॑ । त्वा॒ । श॒न॒क्रो इति॑ि शतऋतो । गात्रैः । न । यव॑सेषु । आ । उ॒क्येषु॑ । दृण॒याम॑सि॒ ॥१२॥ चेङ्कट० वयम् उ त्वा शतक्रतो । पडून् इव मवशेषु उक्येषु रमदामः” ॥ ३२ ॥ 3. अच्यु* मूको. ३. भात् गुको. २. वायं मूको, ते मूको. ४०७, 'स्थानों व वि': 'स्थानमारमा गुको ३०. चमसे ११ मूको. मो. ९. ४-४.हु... रक्ष मूको ८० नारित मुफो. ५ पारहवे ९९ कर्म