पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू८४, मं ८ ] अटर्म मण्डलम् तं म॑र्जयन्त सु॒क्रतु॑ पु॒रो॒याया॑नमा॒जिषु॑ ॥ सेषु॒ क्षये॑षु य॒जिन॑म् ।। ८ ।। तम् । म॒र्जप॒न्त॒ । सु॒ऽक्रतु॑म् । पुर॒ःऽयावा॑नम् । आ॒जिषु॑ । स्वैपु॑ । क्षये॑षु॒ । वा॒जिन॑म् ॥ ८ ॥ वेङ्कट० तम् परिचान्ति सुप्रशम्, पुरोगन्तारम् आजिषु स्खेषु गृहेषु मलिनम् ॥ ८ ॥ क्षेति॒ क्षेमे॑भः स॒ाधुभि॑ने॑भि॒र्षं भन्ति॒ ह॑न्ति॒ यः । अग्ने॑ सु॒वीर॑ ए॒धते ॥ ९ ॥ । । क्षेमे॑भिः । स॒धुऽामि॑ः । नके॑ । यम् ॥ हन्ति । हन्ति । यः । अर्कै । सु॒ऽधीरैः। ए॒धते॒ ॥ ९ ॥ वेट० निवसति साधुभिः क्षेमैः सह । न यम् केचन घ्नन्ति । हन्ति यः सर्वान् । अग्ने सुपुत्रः च वर्धतेस तथ एवं स्तोटेति ॥ ९ ॥ इति पष्ठाष्टके पहाध्याये पष्ठो वर्गः ॥ क्षेति [ ८५ ] कृष्ण आङ्गिरस ऋषिः । अश्विनौ देवता गायत्री छन्दः । २८७७ आ मे॒ हवं॑ नास॒त्याश्वि॑ना॒ा गच्छ॑तं यु॒वम् । मध्यः॒ सोम॑स्य पी॒तये॑ ॥ १ ॥ आ । मे॒ | हव॑म् । नि॒स॒त्या॒ । अश्विना । गच्छेतम् । यु॒वम् । गध्व॑ः । सोम॑स्य । पी॒तये॑ ॥ १ ॥ । बेङ्कट॰ बाहिरसः कृष्णः॥ आ गच्छतम् युवाम् अश्विनौ ! मम हबम् सदकरं सोम॑* मातुम् ॥ १ ॥ इ॒मं मे॒ स्तोम॑मश्विने॒मं मे॑ शृणुते॒ हव॑म् । मध्वः॒ सोम॑स्य पी॒तये॑ ॥ २ ॥ इ॒मम् ॥ मे॒ । स्तोम॑म् । अ॒श्चि॒ना | इ॒मम् | मे॒ | शृणुत॒म् | हव॑म् | गध्व॑ः। सोम॑स्य | पी॒तये॑ ॥२॥ ० स्तोत्रम् आगमनविपर्व ज्ञानं च शृणुतम् इति ॥ २ ॥ ॥ अ॒यं वां कृष्णो॑ अश्विना॒ हव॑ते वाजिनीवस् | मध्व॒ः सोम॑स्य पी॒तये॑ ॥ ३ ॥ अ॒यम् । वा॒म् । कृष्ण॑ः । अ॒श्च॒िना । हव॑ते । वा॒जिनी॑व॒ इति॑ वाजिनोऽयस् । मध्धेः1 सोम॑स्य पी॒तये॑ ॥३॥ वेङ्कट० अगम् इष्णः नाम बाम् हवते अश्विनौ! अम़धनौ! ॥ ३ ॥ 1 शृ॒ण॒तं ज॑रि॒तुर्हेषु॑ कृ॒ष्ण॑स्य स्तु॒व॒तो न॑रा । मध्व॒ः सो॑म॑स्य पी॒तये॑ ॥ ४ ॥ शूज॒तम् । ज॒रि॒तुः । हुव॑ग् । कृष्ण॑स्य । स्तुव॒तः । नि॒रा | मध्ये॑ः । सोम॑स्य । ए॒तये॑ ॥ ४ ॥ बेङ्कट० शृणुतम् स्तदनशोळस्य हुम् कृष्णनाशः सम्मति हुवतः हे नेतारौ ! इति ॥ ४ ॥ 13. सर्वाननेषु वि; 'वॉननेषु म. ५. षाम मुको ६ इवन को. २. स्तोते को ३३ नास्ति सूको, ४, सोममि ल