पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मू ८३, ७ ] अधमं] मण्डलम् अधि॑ि न इन्द्रे॑प॒ विष्णो॑ सजा॒त्या॑नाम् । ह॒ता मरुतो आना ॥ ७ ॥ अधि॑ । नः॒ । इ॒न्यः॒ । ए॒ष॒म् । विष्णो॒ इति॑ स॒ऽजामा॑नाम् । इ॒त । मर्हतः1 अश्विना ॥ ७ ॥ चेङ्कट० हे इन्द्रादयः ! एषाम् सजात्यानाम् अस्मान् एव आगच्छत ॥ ७ ॥ 1 1 २८७५ प्र भ्रतॄत्वं सु॑दान॒वोऽध॑ द्वि॒ता स॑मा॒न्या | मा॒ातुर्ग भरामहे ॥ ८ ॥ न । भ्रातृ॒ऽत्वम् । सु॒ऽदान॒यः॒ः । अर्ध । वि॒ता । स॒मान्या । मा॒तुः । गर्भै 1 भरामहे ॥ ८ ॥ चेट० प्र भरामहे वयं 'हे सुदानाः यत् युष्माकम् समान्या द्विता च मातृः गर्ने सञ्जातम् भ्रातृत्वम् । प्रभरणम्' उच्चारण प्रकाशनं था। आदित्याः सर्वे भ्रातरः तुन्हाः च सहता इति । ‘अदितिः पुत्रकामा साथ्येभ्यो देवेभ्यो ब्रह्मौदनमपन्चत्' (तै ६,५,६,१ ) इति ब्राहाणम् ॥ ८ ॥ यू॒यं हि ष्ठा सु॑दानव॒ इन्द्र॑ज्येष्ठा अ॒भिद्य॑वः । अथा॑ चिद्व उ॒त हु॑वे ॥ ९ ॥ यु॒षम् । हि । स्थ । सु॒ऽद्वान॒वः । इन्द्र॑ऽज्येष्टाः । अ॒भिऽद॑वः । अध॑ चि॒त्। व॒ः।उ॒तये॒ ॥९॥ घेङ्कट० यूयम् हि भवय हे सुदाना: ! इन्द्रनेतृकाः अभिगतोप्तयः । अथ युष्मान् शहं स्तौमि ॥ ९ ॥ इति पष्ठाटके पहाध्यामे चतुर्थी वर्गः ॥ [ ८४ ] उशमा काव्य ऋषिः । अभिर्देवता गायत्री छन्दः। श्रेष्ठ॑ वो॒ो अति॑िथि स्तुपे मि॒त्रमि॑ प्रि॒यम् । अ॒ग्नं रथ॒ न वेद्य॑म् ॥ १ ॥ प्रेष्ठ॑म् । अ॒ः । अति॑धिम् ॥ स्तु॒षे॥ मि॒त्रम्ऽभ॑व 1 प्रि॒यम् । अ॒ग्निम् ॥ रथे॑म् । न । वेच॑म् ॥ १ ॥ घेङ्कट० जाना काव्यः । 'प्रेम् युष्माकम् अतिथिम् स्वीमि, मित्रम् इव प्रियम् अग्निम् रथम् इव धनहितम् लामहेतुम् वा इति ॥ १ ॥ क॒विमि॑व॒ प्रचे॑तसे॒ यं दे॒वासो॒ो अध॑ वि॒ता | नि मर्त्येष्वाद॒धुः ॥ २ ॥ क॒थिन्ऽदैव ॥ प्रऽचैतसम् । यम् । दे॒वास॑ः । अधि॑ । द्वि॒ता । नि । मत्ये॑षु । आ॒ऽद॒धुः ॥ २ ॥ पेट्ङ्कट० क्रान्तकमांणम्, प्रकृतच्चेतसम् इव पुरुषस् यम् देवाः द्वैथे मनुष्येषु नि आदधुः गार्हपत्यम् १. साजा' नं. २०२. नास्ति मूको. ३. प्रकर° मूको, ४-४. प्रेईमूको. wondge