पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु. ८१, मं १ ] अटमं मण्डलम् याः भवथ यूयं हे देवपरन्य. १ तक्षौ मह्यं धनं कुरुत प्रशस्तम्। इन्द्रः कर्मवसुः भागच्छतु इति ॥ १० ॥ ' इति पष्ठाष्टकं पञ्चमाध्याये पत्रिंशो वर्गः ॥ [ ८१ ] 3 कुसीदी काण्व ऋषिः । इन्द्रो देवता गायत्री छन्द आ तू न॑ इन्द्र सु॒मन्तं॑ चि॒त्रं ग्रा॒ाभं सं गृ॑भाय | म॒हाह॒स्ती दक्षि॑णेन ॥ १ ॥ आ । तु । नः॒ । इ॒न्द्र॒ । तु॒ऽमन्त॑म् । चि॒त्रम् । प्रा॒भम् । सम् । गृ॒भाप॒ | महाऽह॒स्त । दक्षिणेन ॥१॥ वेङ्कट० काण्वः सोदी। आभिमुख्येन सम् गृहाण इन्द्र ! अस्माकम् दातु शस्ट्रयत् प्रसिद्धं धनम् पूजनीयम् महाइस्तः त्वम् दक्षिणेन हस्तेन ॥ १ ॥ २८६९ भातः एव अस्मानू वि॒द्मा हि त्वा॑ तुत्रिकूर्मं तु॒विदे॑ष्णं तु॒वीम॑घम् | तु॒त्रि॒मा॒ात्रमयो॑भिः ॥ २ ॥ वि॒न । हि । त्रि॒ । त॒वि॒ऽकुर्णिम् । त॒त्रिऽदैष्णम् ॥ त॒विऽम॑घम् । त॒वि॒ऽमा॒ात्रम् । अव॑ऽभिः ॥ २ ॥ बैङ्कट० जानीमः हि त्वा बहुकमणे बहुमदेयं बहुम बहुममाणं पालने युद्धं चेति ॥ २ ॥ न॒हि त्वा॑ श्शूर दे॒वा न मता॑स॒ो दित्स॑न्तम् । अ॒मं न गा॑ वा॒रय॑न्ते ॥ ३ ॥ न॒हिं । त्वा॒ा । र॒ ॥ दे॒थाः । न । मस । दित्स॑म्बम् । भौगम् । न । गाम् | वा॒रय॑न्ते ॥ ३ ॥ वेङ्कट नहि रेवा शुरु | देवाः मनुष्याश्च दित्सम्तम् मोमम् इच वृषसम्, यवले प्रवृत्तं श्वारयन्ति ॥३॥ ए॒तो न्विन्द्रं॒ स्तमेशा॑नं॒ वस्व॑ः स्व॒राज॑म् | न राध॑सा मर्धपन्नः ।। ४ ।। ए॒तो॒ इति॑ । नु । इन्द्र॑म् । स्तवा॑म् | ईशा॑नम् | वस्वः॑ः । स्व॒राज॑म् ॥ न । राध॑सा ॥ म॒र्ध॑प॒त्न॒ः ॥ वेङ्कट० आगच्छत क्षिप्रम्, इन्द्रम् स्तवाम धनस्य ईशानम् बरिष्ठत्य सराजम् । न अस्मान् राधसा गर्धियत् अन्य माध्यः धनेन न प्रमाधताम् इति ॥ ४ ॥ प्र स्तो॑प॒दुप॑ गासप॒च्छ्रव॒त् साम॑ ग॒यमा॑नम् । अ॒भे राध॑सा जुगुरत् ॥ ५ ॥ प्र । स्प॒त् । उप॑ । गा॒ासि॒ष॒त् । श्रव॑त् । साम॑ । ग॒यमा॑नम् । अ॒भिराध॑सा । ज॒गत् ॥ ५ ॥ बेछूट प्रस्तौ इन्द्रः अस्माकम् उपानं 'करोड़, शो'घ साम गौयमानम् । अभि गुणातु च धनेन अरमान् इति ॥ ५ ॥ 'इति षष्टाष्टके समाध्या सतप्रशोध. १. पानयः मूको. २-२. नारित मुफो. ५. मुखे भ ६. . ऋ४३,८०८, १४,४ 4. 8. € 1,14,4; *<, ¶¥;4*,V. ४.४, पेन... अध्यकं मूडो, ८-८, क.०५° मूको, ३.इम मूको. ७७. वासनम् मूको,