पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७६, मं ४ ] अमं] मण्डलम् चेङ्कट० वर्धमानः महत्सखा इन्द्रः वृनम् वि ऐरयत् सृजन्' आन्तरिक्ष्याणि उदकानि ॥ ३ ॥ अ॒यं॑ ह॒ येन॒ वा इ॒दं स्व॑र्म॒रुत्व॑ता ज॒तम् । इन्द्रे॑ण॒ सोम॑पतये ॥ ४ ॥ अ॒यम् । ह॒ । येन॑ । वै । इ॒दम् । स्वः॑ः । म॒रुत्व॑ता । जि॒तम् । इन्द्रे॑ण । सोम॑ऽपतये ॥ ४ ॥ बेङ्कट० अयप्पू ६ खलु इन्द्रः, येन खलु इदम् सर्वम् महत्वता जितम् इन्द्रेण सोमपानार्थम् ॥ ४ ॥ 1 २८५६ म॒रुस्व॑न्त॒मृज॒ीपिण॒मोज॑स्वन्तं॑ विर॒प्शन॑म् | इन्द्रो॑ ग॒ीभि॑वामहे ॥ ५ ॥ म॒रुव॑न्तम् । ऋ॒ञ्जीपिण॑म् । ओज॑स्वन्तम् । वि॒ऽर॒प्शन॑म् । इन्द्र॑म् | गी॒ऽभिः | ह॒त्रामहे॒ ॥ ५ ॥ चेट्वट० मरुत्वन्तम् तृतीपसवनस्थेन ऋजीपेण तद्वन्तम् ओजस्वन्तम् महान्तम् (श निध ३३ ) इन्द्रम् स्तुतिभिः हवामहे ॥ ५ ॥ इन्द्रे॑ प्र॒त्नेन॒ मन्म॑ना म॒रुत्व॑न्तं हवामहे | अ॒स्प सोम॑स्य पी॒तये॑ ॥ ६ ॥ इन्द्र॑म् । प्र॒तेन॑ । मन्म॑ना । म॒रुत्व॑न्तम् । ह॒वाम॒हे । अ॒स्य । सोम॑स्य पी॒तये॑ ॥ ६ ॥ चेष्ट इन्द्रम् पुराणेन स्तोत्रेण महलन्तम् इति स्पष्टम् ॥ ६ ॥ । इति पष्ठाष्टके मञ्चमाध्याये सप्तविंशो वर्गः ॥ म॒रुत्व इन्द्र मीढ्व॒ः पिवा॒ा सोमं शतक्रतो । अस्मिन् य॒ज्ञे पु॑रुष्टुत ॥ ७ ॥ म॒रुत्वा॑न् । इ॒न्द्र॒ । मौढ्ष॒ः । गित्र॑ 1 सोम॑म् 1 शतक॒तो इति॑ शतक्रतो । अ॒स्मिन् । य॒ज्ञे । पुरु॒ऽस्तुत बेट० स्पष्टमिति ॥ ७ ॥ 11 तुम्पेदि॑न्द्रो॑ म॒रुत्व॑ते सु॒ता सोमा॑सो अद्रिवः हुदा हूंयन्त उ॒क्थिन॑ः ॥ ८ ॥ शु॒भ्य॑ । इत् । इ॒न्द्र॒ ॥ म॒रुत्व॑ते 1 सु॒ताः । सोमा॑सः । अ॒दि॒ऽव॒ः । इ॒दा हुय॒न्ते॒ । उ॒क्थिन॑ः ॥८॥ पेङ्कट० सम्यम् एव इन्द्र महत्वते सुताः सोमाः पत्रिन्! श्रद्धया हुयन्ते शवन्तः ॥e n पिचेदि॑न्द्र म॒रुत्स॑खा सु॒तं सोमो॒ दिवि॑ष्टिषु | वज्रं शिशा॑न॒ ओज॑सा ॥ ९ ॥ पित्रे॑॥ इत् । हून्दू । म॒रुत्स॑खा ॥ सु॒तम् । सोम॑म् ॥ दिवि॑ष्टि॑िप॒ | वने॑म् । शिशा॑नः। ओज॑सा ॥९॥ पेट० पिन व इन्द्र ३ सोमम् अद्भागानमनेषु तन्त्रम् वीक्ष्णन् मत्सया सुतम् पलेन ॥ ९ ॥ १ म्य' मूको, २-२. गास्ति ग्रहो.