पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमै मण्डलम् [ ७३ ] 'गोपवन आत्रेयः सप्तवधियां ऋषिः । अश्विनी देवता गायत्री छन्द स् ७३, मे १ ] २८४९. उदी॑राथामृताय॒ते यु॒ञ्जाथा॑मश्रिना॒ रथ॑म् । अन्ति॒ पद्भू॒तु वा॒मव॑ः ॥ १ ॥ उत् । हेराधा॒ाम् । ऋ॒त॒ऽय॒ते । यु॒ञ्जाथा॑ग् । अ॒श्च॒िना । रथे॑म् | अन्तैि । सत् । भुतु । च॒म् । अवः॑ः ॥ चेङ्कट० गोपवन आग्रेयः ससदभिर्वा । उत् गच्छतम् यज्ञच्छित गुञ्जाथाम् च अविनो! रथम' ! स्थाने अस्माक विद्यमान भवतु युवयोः पालनम् ॥ १ ॥ नि॒मप॑श्च॒ज्जवी॑यसा॒ा रये॒ना या॑तमवित्रना । अन्ति॒ पद् भू॒तु वा॒मव॑ः ॥ २ ॥ अर्थः नि॒िऽमिप॑ः।चि॒त्। नवो॑यसा| स्थैन । आ । यात॒गू 1 अ॒श्चि॒ना । अन्ति॑ । सत् । भुतु । बाम् ॥ चेङ्कट० चक्षुषो निमेषाद्रपि बेगवचरेण रथेन आ गातम् अश्विनौ! ॥२॥ It उप॑ स्तृ॒णीत॒मत्र॑ये॑ हि॒मेन॑ घ॒र्मम॑श्विना । अन्ति॒ पद् भू॒तु वा॒ामवः॑ ॥ ३ ॥ । स्तृ॒णस॒म् । अत्र॑ये । हि॒भेन॑ । घृ॒म् । अ॒ना । अन्त | सत् । भुतु | वा॒म् अव॑ ॥ ३ ॥ पेङ्कट० असुरैः अनौ प्रक्षिप्ताय अनये युवां तम् अप्तिम् हिमेन उपस्तोर्णवन्तौ ॥ ३ ॥ उपे कृ॒ह॑ स्व॒ः कुट्टै ज॒ग्मधु॒रः॒ कुह॑ श्ये॒ने॑व पेतथुः । अन्ति॒ पद् भू॒तु वा॒मव॑ः ।। ४ ।। इ॒ह॑ । स्थ॒ः । कुइ॑ । ज॒ग्म॒धुः । कुह॑ । श्ये॒नाऽइ॑व । पेथु । अन्ति॑ । सत् । भू॒तु । वा॒म् 1 अवं॑ः॥४॥ चेङ्कट० क भयथः । सम्प्रति वर्च गच्छव. व वा " श्येनी इव पेतः स "निरूपयन्तो प्रेष्ठम् । अन्ति पद् भूतु नामवः ॥ ४ ॥ यद॒द्य कहि॒ कहि॑ चिच्छुश्रूयात॑मि॒मं च॑म् । अन्ति॒ पद् भ॑तु॒ वा॒मय॑ः ॥ ५ ॥ "यत् । अ॒द्य। कहि॑। कहि॑। चि॒त्। श्र॒यत॑म् इ॒मम् । हव॑म्" । अन्ति॑। सत् । भू॒तु । वा॒म् । अवैः ॥ पेट० यत् शयं कस्मिन् अपि देश कस्मिन् अपि काले शृणुषातम् इमम् हमम् | सैमयेन यानयसंयोगेन उत्तरोऽधे सहच्छते नंत मध्य मानमेदिति ॥ ५ ॥ इति पहाटके पचमाध्याये भष्टादशो वर्गः ॥ अ॒श्विना॑ गाम॒हून॑मा॒ा नेदि॑ष्टि॑ य॒म्याप्य॑म् । अन्ति॒ पद् भ॑तु आ॒मव॑ः ॥ ६ ॥ 1-1. नास्ति मुको. २. भातो. ऋ६६-६ तु ५,०४,१३. ४. मने मूको. ५. तु. ३.१,४६, ७. मो. ८. नारिन दि. ९. थो १०-१०, नामित वि. 11- पति पतिपदभु मूॉ. १७-१३. ऋ५,७८,१०, . १५६