पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्वेदे समाध्ये [ अ६, अ५ व १४. जाम्य॑तीतये॒ धनु॑र्रयो॒ोधा अ॑रुह॒द्वन॑म् | ह॒पदँ जि॒ह्वयाव॑धत् ॥ ४ ॥ जा॒ामि । अ॒तीत॒पे। धनु॑ । वय॒ ऽधा । अ॒रुह॒त् । वन॑म् | ह॒षद॑म् | जि॒ह्वया॑ । आ वेङ्कट० गमनशीलम् धनु सपति [अन्नस्म दाता मध्यम अभि, उदकम् ( तुनिष १,१२ ) आ रोइति', दृपदम् मेघम् च जिदया इन्ति ॥ ४ ॥ अ॒र॒त् ||४|| २८४६ चर॑न् व॒त्सो रुश॑न्ति॒ह नँद॒ाता न मि॑िन्दते । चेति॒ स्तोत॑ अ॒म्व्य॑म् ॥ ५ ॥ चर॑न् । च॒क्स । रुव॑न् । इ॒ह । नि॒द॒तार॑म् | न | जिद॒ते॒ | चेति॑ । स्तोत॑रॆ । अ॒व्य॑म् ॥ ५ ॥ चेङ्कट० नरन् वत्स श्वेतो भवन् इह निदातारम् न विते । *य प्रतिध्नातिनत लभते । वैद्युत सोऽथ वत्स स्वयमेव गच्छति आत्मान स्तोतुम् अयम् माध्यमिकां वाचम् इति ॥ ७ ॥ 'इति पाष्टके पश्चमाध्याये चतुदेशो वर्ग ॥ उ॒तो न्य॑स्य॒ यन्म॒हदश्वा॑व॒द्योज॑नं॑ बृ॒हत् । द॒मा रथ॑स्प॒ ददृशे ॥ ६ ॥ उ॒तो इति॑ । तु । अ॒स्य॒ । यत् । म॒हूत् । अर्थात् ॥ योज॑नम् । बृहत् ॥ दामा । रथे॑स्य । ददा॑श ॥६॥ चेङ्कट० अपि च तत् क्षित्रम् "यत् अस दोष पृथु सम्बद्धाश्रम योजनम् दृश्यते । एतदेवाऽऽद्द- 'दामा रथस्य इति' रज्जु नियोजयति सा यदा दृश्यत उत्तरय सम्बन्ध ॥ ६ ॥ दुद्दन्ति स॒प्तैामु॒प॒ द्वा पश्च॑ सृजतः । तीर्थे सिन्ध॒रधि॑ स्व॒रे ॥ ७ ॥ दुइति । स॒प्त । एका॑न् । उप॑ । द्वा | पञ्च॑ | स॒जत | तार्थे । सिधो॑ ॥ अधि॑ि । स्वरे ॥ ७ ॥ वेट० त दुहन्ति सप्त ऋमिन एकाम् धर्मदुधाम् उदिते सूराश च हो अध्वर्यू पञ्च अन्यानुत्विज उप राजत १ यजमान ब्रह्माण होतारम् भाभीध प्रस्तोतारम् इति कस्यचित् सिधो सोयें । यत्र असीयत ऋषि तन स्वरति शब्दकर्मा । यद तीर्थम् ऋत्विजा शब्द शब्द करोति सति ॥ ७ ॥ आ द॒शभि॑वि॒वस्व॑त॒ इन्द्र॒ः कोश॑मचुच्यीत् | खेद॑या त्रि॒ष्टता॑ दि॒षः ।। ८ ।। आ । दशऽभि॑ । त्रिस्त । ३ । कोम् । अ॒भ्य । खदेगा | त्रिवृतः॑ | दि॒य ॥ ८॥ वेइट० इत्य परिचरत अस्य यजमानस्य दशभि अगुरिंभि इद दिन मेघम् आ अनुष्यवत् निवृत्त रश्मिना इति ॥ ८ ॥ ५५ मूफा, . १ "स्तस्य वि, यस्य पर माध्यमिका वोचम् मूको भनिये मूको १० न भूको २ यजिम्मूको ६६ नारित मूको ३ रोद मूको ७ मन्दाग्य वि ४४ य ग° शुको ८ नाम्नामरस्ये