पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७१, मं ६ ] अथमं मण्डलम् २८४३] वेङ्कट० गम् त्वम् वित्र ! यजने अमे | प्रेयसि धनाय, सः तव रक्षजेन गोषु गन्ता भवति ॥ ५ ॥ " इति पष्चाष्टके पक्षमाध्याये एकादशो वर्गः ॥ 1 त्वं र॒य॑ि पु॑रु॒वीर॒मग्ने॑ द॒ाशुषे॒ मय । प्र णो॑ नय॒ बस्यो॒ो अच्छ॑ ॥ ६ ॥ त्वम् । र॒यिम् । पुरु॒ऽवीर॑म् । अग्ने॑ । शुषे॑ । मसी॑य । प्र । नः॒ः ॥ न॒यं 1 वस्य॑ः | अच्छ॑ ॥ ६ ॥ बेङ्गुढ० वम् धनं बहुवीरम् अग्ने I प्रयच्छसि दाजुषे मनुष्याय | अस्मान् अपि प्रणयसि श्रेयः धनें भति ॥ ६ ॥ उ॒रु॒ष्या णो मा परा॑ दा अघाय॒ते जा॑तवेदः । दु॒राध्ये॒ मय ॥ ७॥ उ॒रु॒प्प । नः । मा । परा॑ । ्यः । अ॒ध्य॒ते । जा॒तवे॑द॒ः । दुःऽआध्ये॑ । मयं ॥ ७ ॥ बेट० रक्ष अम्मा मा परा दाः अथमिच्छते जातवेदः] दुर्बुव॒ये मनुष्पाय ॥ ७ ॥ अग्ने॒ माके॑ष्टे दे॒वस्य॑ रा॒तिमदे॑वो॑ो युयोत | त्वशिषे॒ वसू॑नाम् ॥ ८ ॥ अने॑ । माक॑ः १ ते॒ । दे॒यस्प॑ । रा॒तिम् । अदे॑वः । यु॒यो । त्वम् । ई॒शिषे । वसू॑नाम् ॥ ८ ॥ बेट० अमे! माफश तत्र देवस्य छन् दानम् अदेवः' पृथक् करोतु । त्वम् ईशिपे धनानाम् ॥ ८ ॥ स नो॒ चस्व॒ उप॑ म॒स्यूर्जो नप॒न्माहि॑नस्य | ससे॑ बसो जरि॒म्प॑ः ॥ ९ ॥ सः । न॒ः। वस्वः॑ः॥ उप॑ । मा॒प्से॒ । ऊर्ज॑ः । नृप॒ात् । माहि॑नस्य | सखै ॥ ष॒प्स॒ो इति॑ । जुर॒न॒ऽम्यैः ॥९॥ अस्मभ्यम् उप प्रयद्ध हे मनस्य पुत्र! महत् धनम् राखे । चेट० उपमान प्रदानम्। सः वासयितः ! सोतृभ्यः ॥ ९ ॥ अच्छवं॑ नः शी॒ीरशचि॑ष॒ गिरो॑ यन्तु दर्शतम् अच्छछ॑ य॒ञ्चासो नम॑सा पुरु॒बसुँ पुरुश॒स्तये॑ ॥ १० ॥ अच्छ॑ । नः॒ः । शीरऽचि॒िषम् । गिरैः । य॒न्तु ॥ दुर्व॑तम् । अच्छ॑ । य॒ज्ञासः॑ः । नम॑सा । पु॒रु॒ऽवसु॑म् । पु॒रु॒ऽव॒श॒स्तात् । ऊ॒तये॑ ॥ १० ॥ पेङ्कट० भिगद्यास्तु शस्माकम् शशीज्वालम्तनशीलज्वालम्' या स्तुतयः दर्शनीयम् ॥ भन्छ यन्तु यज्ञाः च दुनिया बहुमनम् बहुमस्त रक्षार्थम् ॥ १ ॥ " इति पाष्टके पचमाध्यामे द्वादशो वर्गः ॥ 9 भन्ने बि. १-२ नाति मूको, मूचनको. ४. प्यान मुझे. ५.