पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शु ६९, मे १७] arटमै मण्डलम् था | तु । सु॒ऽशिप्र 1 द॒म्ऽपते । रय॑म् । ति॒ष्ठ॒ । हिर॒ण्यय॑म् । अधि॑ । सु॒क्षम् । स॒चॆत्रहि॒ । स॒हृस॑ऽपाम् । अरु॒षम् | स्व॒स्त॒मम् अ॒ने॒हस॑म् ॥ १६ ॥ पेङ्कट० या तिष्ठ क्षिप्रं सुइनो ! गृहपते! हिरण्मयम् रथम् | तम् अहं च आरोहेयम् इति यदति – सम्प्रति दीसम् सवद्दि बहुपाइन् आरोचमानम् स्वस्ति मन्तारम् अनुपद्रवम् इसि ।। १६ ।। तं च॑मि॒त्था न॑म॒स्थित॒ उप॑ स्व॒राज॑मासते । अने॑ चिद॒स्य॒ सुधि॑ते॒ यदे॒त॑व आव॒र्तय॑न्ति दे॒वने॑ ॥ १७ ॥ तम् । ष॒ । ई॒म् ॥ इ॒त्या । इ॒म॒स्विन॑ः । उप॑ स्व॒राज॑म् । आ॒स॒ते । । अर्य॑म् । चि॒त् । अ॒स्य॒ । सु॒ऽधि॑तम् । यत् । एत॑त्रे | आ॒ऽव॒र्तय॑न्ति । द॒ायने॑ ॥ १७ ॥ 1 बेङ्कटतम् स एनम् इथं इद्रियान्तः उप आसते स्वराजम् । अर्थम् चित् अस्य सुनिहितम् याचते, यदा इग्वं दानाय आत्मति मातुम् आवर्तयन्ति ॥ १७ ॥ २८३७ अनु॑ प्र॒तस्यौद॑सः प्रि॒यमैघास एषाम् । पूर्व॒मनु॒ प्रय॑तं घृ॒क्तप॑हि॑षो दि॒तम॑यस आशत ॥ १८ ॥ अनु॑ । प्र॒त्नस्य॑ । ओक॑सः । प्रि॒पऽमैदासः । ए॒ष॒म् । पूनो॑म् । अनु॑ । प्र॒ऽयति॑िम् । वृ॒क्तऽव॑र्दिषः । द्वि॒तऽप्र॑य । आ॒श॒त॒ ॥ १८ ॥ वेङ्कट० अनु आशत एपाइ देवानाम् मतस्य ओकमः पुराणम् भारमोप गृहं पोषयितुं प्रियमेधा मुख्यम् प्रदाभम् स्तोर्णबर्हिषः निहितहडिका ॥ १८ ॥ 'इति पहाटके पञ्चमाध्याये सप्तमो वर्ग. ॥ [७० ] इन्द्रो देवता | बृहती छन्दः, प्रथमादिषयन्ता प्रगाथ सर्वे बृहत्य ), द्वादशी शकुमती, श्योदशी उकि पशदशी पुरउशिकू । चतुदंशी भनुष्टुप् पुरुहन्मा आङ्गिरस ऋषिः । ( = विषमा बृहत्य, समाः यो राज चर्षणीनां याता॒ रथे॑भि॒रधि॑भुः । विश्वा॑स तरु॒ता पृत॑नानि॒ां ज्येष्ठ॒ यो वृ॑त्र॒हा गृ॒णे ॥ १ ॥ १ बहु मूको. २-२ नास्ति मूडो,