पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८३४ ऋग्वेदे समाप्ये [ अपे, अ५, ई ५. घेङ्कट० अभि प्र अर्थ गयाँ पतिम् इन्द्रग् गिरा यथा स इन्नो गुणैः ज्ञायते राज्यस्य रामम् सर्वा पतिम् ॥ ४ ॥ आ हर॑यः ससृज॒रेऽरु॑प॒रधि॑ ब॒र्हिषि॑ । मन्त्राभि सं॒नवा॑महे ॥ ५ ॥ आ । हर॑यः । स॒स॒ज्ञरॆ । अरु॑षः । अधि॑ि । ब॒र्हिषि॑ । यत्र॑ । अ॒भि । स॒मूऽनमहे ॥ ५ ॥ येटमा सृजन्ति समारोधमानाः माई उपरि पस्मिन् स्थितम् इन्द्रं वयम् अभि संस्तुमः ॥ ५ ॥ इति पष्ठाटके पचमाध्यामे प्रथम वर्ग इन्द्रा॑य॒ गाव॑ आ॒शिनं॑ दुइ॒हे व॒जिणे॒ मधु॑ । यत् समुपस॒रे वि॒दत् ॥ ६ ॥ 'इन्द्रा॑य । गावः॑ । आ॒ऽशिर॑म् । दु॒द॒हे । य॒ज्ञिने॑ ॥ मधु॑' । यत् । सन् | उ॒पश्च॒रे । वि॒िश्त् ॥६॥ वेङ्कट० इन्द्राय गावः आशिरम् दुहते वञिणे मदकरम् । गत् इन्द्रः मधु लभते समीपे वर्तमा 1 गवाम् इति ॥ ६ ॥ उद्यद् अ॒भस्य॑ त्रि॒ष्टपै॑ गृ॒हमिन्द्र॑श्च॒ गन्व॑हि । मर्भ्यः पि॒त्वा स॑चेवहि॒ त्रिः स॒प्त सख्यु॑ः प॒दे ॥ ७ ॥ उ॒त् । यत् । अ॒भस्य॑ । वि॒ष्ट॒ष॑म् | गृ॒हम् | इन्द्र॑ः । च॒ | गन्म॑हि॒ । मध्येः | परवा | सचेत्र॒ह । त्रिः | स॒प्त | सख्यैः । प॒दे ॥ ७ ॥ 1 बेङ्कट० यदा उद् गच्छावः मद्दतः आविस्यस्य विष्टपम् गृहम् अहम् इन्द्रः च सदा सोमम् पीत्वा सत्र 'सो भवेत' | त्रि सप्त इति देवलोकानाम् उत्तमम् एकविंशमाह 'असावादित्य एचविंशः' (ऐना ९.३० ) इति श्राह्मणम् | सख्युः स्पाने ॥ ७ ॥ अचे॑त॒ शाचे॑त॒ निय॑मेधास॒ो अचे॑त । अच॑न्ति॒ पुन॒का उ॒त पुरं न धृ॒ष्णवर्चत ॥८॥ अचैत । प्र ॥ अ॒च॑त॒ । प्रिय॑ऽमेधासः । अचैत । अर्चन्तु । पुन॒काः उ॒त । पुम्न | घृणु | अर्चत || ८ || चेट० अनंत मकर्षेण अर्चत इन्द्रं है प्रियमेधा! अचंत तथा पुनकाः अचंद्र | यथा पुरम् धर्पणशीष्टम् अर्चन्त तादृशम् इन्द्रम् अर्चत ॥ ८ ॥ अर्थ स्वराति॒ गर्गेरो गोधा पर सनिष्णत् । पिा पर निष्कद॒दिन्द्रा॑य॒ ब्रह्मोच॑तम् ॥ ९ ॥ 1. भवि वि दि. २-२. नास्ति मूको. २-३. तु. ऋ८६,१७,१० या ६८. दूतहतैः मूको. ५. या मूको. ६-६ मरिष्ठवामहेला मूको नेश इति गुको ९. ना. को ७ वा मूत्रे, ८-८, सुये