पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

$6,11] अमे मण्डलम् ० याघामदे, सम्स्युतिभिः हे महिदायेन गीमिं यननीय ! । इन्द्र | यथा रासि सद्‌मामेषु बहुमशम् । थकार उपचन ॥ १७ ॥ इति षष्टाष्टके पाळमाध्माये द्वितीगो वर्ग. p यस्य॑ ते स्त्र॒दु स॒ख्यं॑ स्त्र॒ प्रणीतिरद्रिवः । य॒ज्ञो वि॑तन्त॒साय्य॑ः ॥ ११ ॥ यस्य॑ 1 ते॒ । स्वा॒द्रु । स॒ख्यम् । बनि॒ो । प्रतिः । अ॒द्वि॒ऽव॒ । य॒ज्ञ । वि॒त॒-त॒साय॑ ॥ ११ ॥ धेट० यस्य ते हर्यकम् सम्यम् स्वा प्रणीतिः 'यविन्! यज्ञ * विशेषेण तननीय है ॥ ११ ॥ । उ॒रु स्तन्ते॒ तन॑ उ॒रु क्षमा॑य नस्कृधि । उ॒रु यो यन्धि जीवसै ॥ १२ ॥ उ॒रु । नः॒ः । त॒न्वे॑ । तने॑ । त॒र । क्षर्या॑य । न । कृधि । उ॒रु । जु । प॒न्ध॒ | ज॒ग्ने॑ ॥ १२ ॥ पेङ्कट० बहु न पुत्राय हरपुनाथ घटु सहमै निदालाय भर्न छुरु॥ "रुपय" प्रयछ भस्मभ्यं जीवनाय ॥ १२ ॥ उ॒रुं नृस्य॑ उ॒रुं गन॑ उ॒रुं रथा॑य॒ पन्था॑म् | दे॒ववी॑तिं मनामहे ॥ १३ ॥ उ॒रुम् । नृऽम्ये॑ । उ॒रुम् । गने॑ । उ॒रम् । रपा॑य । पन्या॑म् | दे॒वने॑तिम् | म॒न॒म॒े ॥ १३ ॥ चेट्वट० उपम् नृप्तभृवीनां भग्यानम् देवतिम् यज्ञ' च भस्मात् प्रार्थयामद्दे ॥ १३ ॥ उप॑ मा॒ा पट् द्वाद्वा॒ा नः सो॑म॑स्य॒ हप्यो॑ । तिष्ठ॑न्ति स्त्रादुरा॒वय॑ः ॥ १४ ॥ उप॑ ॥ मा॒ा । षट् । द्वाऽ । नर्र् । मोम॑स्य । ह॒थ्यो॑ । तिष्ठ॑न्ति । स्मा॒द॒ऽरा॒तय॑ ॥ १४ ॥ वेङ्कट० उप तिष्ठन्ति मा यज्ञे'• प्रसपैन्त पट् मनुष्यास भूखा योगम्य पीतेन इण्ण शोभनदाना ॥ १४ ॥ प्र॒जावि॑न्द्र॒ोत आ द॑दे॒ हरी कक्ष॑स्य सुनवि॑ । आ॒श्व॒मे॒धस्य॒ रोहि॑ता ॥ १५ ॥ ऋ॒न्द्रो॑ौ । इ॒न्द्र॒ोते ! आ । उ॒दे॒ । हरी॒ इति॑ । ऋक्ष॑स्य । सुनवि॑ । आ॒स॒ऽमे॒वस्य॑ । रोहि॑ता ॥ १५ ॥ पेङ्कट० पट्सु तेषु रानसु अग्निपुत्रे इन्द्रतेनुगामिनी श्री अहम् आ रहे, तथा हरो ऋक्षस्य सून तथा अवमेधपुत्रस्य रोहितवर्णी आददे ॥ १५ ॥ इति पाएके पचमाध्याये तृतीय वर्ग ॥ ४४. यज्ञविम्को, ५. श्रीय ९. बारमान् मूको. १० बजे बि १४. सूनो मुफो. १. ज्ञ मुको २-२ नारित सूको ८ यज मूको, ६ दिव० को, ७७ हाय फो वजनं. ११ प्रर्वरि १२ नाहि मूको १३ मविपु० मुझे ५. एखादु वि. भूको