पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७, मैं ५ ] अटमं मण्डलम् वेट० ८० मदद च महताम् रक्षणम् चरण | मिनी अर्यमन् || वृणीमहे ॥ ४ ॥ जी॒वान् नो॑ अ॒भि धे॑त॒नादि॑त्यासः पुरा हथोत् । कर्द्ध स्थ हवनश्रुतः ॥ ५ ॥ जी॒वान् । न॒ । अ॒भि । धेतन॒ | आदित्यास | पुरा | हर्थात् | कन् | हु | रघु | वन॒ऽश्रुत ॥५॥ । 1² २८०३ तथा सति भववा रक्षणानि आ स्थ वेङ्कट० यास्क ( ६,२७ ) – ‘जीवतो नोगिधाक्ताऽऽदित्या । पुर्र्ा' हुननात्। मैं नु इति । मत्स्यानां जालमापनानाम् एतद् आ बदयन्ते इति ॥ ५ ॥ इति पाएक चतुर्थाध्यामे एकपञ्चाशो वर्ग ॥ यहः॑ आ॒न्ताय॑ सु॒न्व॒ते वरू॑थ॒मस्ति॒ यच्छ॒दिः । तेना॑ नो॒ अधि॑ बोचत ॥ ६ ॥ यत् । व॒ 1 श्र॒न्ताय॑ । सु॒न्व॒ते । वरू॑थ॒म् । अस्ति । यत् । ह॒र्दैि । तेन॑ । म॒ । अधि॑ि । यो॒ोच॒त॒ ॥ वेट० यत् श्रान्ताय सुन्वते चरणीय धनम् अस्ति यत, च गृहम् तेन अस्मान् आध यूत। तदुभयं दवाइभिवचन च कुरुत ॥ ६ ॥ हानधुत । अस्त दे॒वा अ॑होरु॒र्त्रस्ति॒ रत्न॒मना॑गसः । आदि॑त्या॒ अनु॑नसः ॥ ७ ॥ अस्त । दे॒वा॒ा । अ॒हो । उ॒रु । अस्ति । रत्न॑म् | अना॑गस | आदि॑त्या | अदूर्भुतऽएनस * ॥७|| पेट अस्ति देवा 1 महन्तु गापशीलस्य बदु दिसनम् । अस्ति र थपापस्य आदित्या ! अमृतपाला यद् वा ये पापकृता मदद् एन कुर्षन्ति ते गयोचा ॥ ७ ॥ मा नः सेतु॑। सिपेद॒यं म॒हे वृ॑णक्तु न॒स्परि॑ | इन्द्र॒ इद्धि श्रुतो व॒शी ॥ ८ ॥ मा । नु॒ । सेतु॑ 1 सि॑स॒त् । अ॒यम् । म॒हे । घृण॒क्तु । नू । परि॑ । इन्द्र॑ । दृत् । हि । श्रुत ३ व॒शी ॥ ० मा अमान् अयम् सेव जाल बनातु । महते कर्मण अस्माद् परि घृणक्तु वर्जयतु । इन्द्र एव विश्रुत स्वतन्नो जाळात मोचयतु इति ॥ ८ ॥ 9 भनु पररा वि, अनुरा था ५१ पर सरति विमृश्यम् | मा नो॑ प्र॒चा रि॑पूर्णां इ॑जि॒नाना॑मविष्यवः । देवा॑ अ॒भि प्र सृ॑क्षत ॥ ९ ॥ मा । न॒ ! मृ॒चा । रि॑पु॒णाम् । घृ॒ज॒नाना॑म् । अ॒वि॒ष्य॒त्र॒ । देवा॑ । अ॒भि ३ अ 1 भूक्षत॒ ॥ ९ ॥ चेङ्कट० [मृचिहिंसा। 'मत्मयता' शो ८, ९, १७ ) इति ग्रन्न । मा अस्मान् ३-३० माहित मूको २२ रखवा मूको मम्फोइम्को,